________________
सत्तमस्स अगस
कणीयसं जाव* अायचई, जे वि य इमे सेलस रोगायङ्का, ते वि य इच्छडू मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु मम' एयं पुरिसं गिरिहत्तर" त्ति कट्ट उठाइए। से वि य ागासे उप्पइए। तेण' या खम्भे आसाइए, महया महया सद्देणं कोलाहले कए ॥१५१॥
तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म, जेणेव सुरादेवे समोवासए, तेणेव उवागच्छइ, २त्ता एवं वयासी। "किणं, देवाणुप्पिया, तुबभेहिं महया महया सद्देणं कोलाहले कर ?”॥१५२॥ __तए णं से सुरादेवे समोवासर धन्नर भारियं एवं वयासी । “एवं खलु, देवाणुप्पिर२, केवि पुरिसे” तहेव कहेई१४ जहा चुलणीपिया। धन्ना५ वि पडि
* See the rest in s138.
2 A B D E G आइंचइ। २ A रोगायके, F रोगाइंका। ३ A य तिच्छति । ४ F मम । ५ B तए णं। ६A B om. ७A B धमा । ८E सुच्चा । ८ B adds तुमे, F तुमं । १० A G तुन्भे,
B D E F तुब्भे णं (see Iem. III, 95). ११ A B adds णं । १२ A B D E धम्मं । १३ A D E देवाणु प्पिया। १४ E कहइ ; F कहंति, placing it after जहा चुल० । १५ A B D धमा, G adds भारिया।