________________
सत्तमस अगस्त
८६ मि, २त्ता पच्च सोल्लए करेमि, आदाणभरियंसि कडाहयंसिर अहहेमि, २त्ता तव गायं मंसेण य सोणिरण य आयच्चामि', जहा णं तुमं अकाले चेवर जीवियाओ ववरोविज्जसि ॥ एवं मन्झिमयं, कणीयसं; एक्केके पञ्च सेल्लिया। तहेव करेइ, जहा चुलणीपियस्स* ; नवरं एकेके पञ्च सोल्लया ॥ १४७॥
तर णं से देवे सुरादेवं समोवासयं चउत्थं पि एवं वयासी। "हं भा सुरादेवा समणवासया अपत्थियपत्थिया ४१०f जावा न परिचयसि९, तो ते१२ अज्ज सरीरंसि जमगसमगमेव सोलस रोगायङ्के२४
* See 88 132 and 134. + Supply the rest from $ 95.
१ A B D E G यायाण ० | २ D E कडाहगंसि । ३ G गातं । 8 A B D E G ग्राइंचइ । ५A तुं । ६ B D E G जाव for चेव जीवि०। ७F G मज्झिमं । A B D E om. CA B देवे । १० D E om. ११ E परिभंजसि । १२D E F तो ते । १३ D E G सरीरस्म । १४ D रोयायंके, G गातका ।