________________
उवासगदसाणं चउत्यं अभयणं ।
पडिवज्जाइ गिहिधम्मं । जहा कामदेवो' जाव* समणस्स भगवश्री महावीरस्त धम्मपत्तिं उवसम्पज्जित्ताणं विहरइ ॥ १४५॥
तर णं तस्स सुरादेवस्स समणेवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भवित्या ॥ १४६॥
से देवे एगं महं नीलप्पल जावो असिं गहाय सुरादेवं समवासयं एवं वयासी । "हं भी सुरादेवा समणेवासया, अपत्यियपस्थिया ४, जइ णं तुम सीलाई जाव न भञ्जसि, तो ते जेटुं९ पुत्तं साओ गिहाओ नीणेमि, २त्ता तव अग्गो घाए
* See $ 92, and supply from $ 66-69. + Supply the rest from 895.
१ B कामदेवे । २ A om. ३ BF पाउभवित्या । ४ F देवस्स सगस्म। ५ B वयासि, D वदासो । ६ F देवे सर। ७ B DE om. CA पत्यया । E A has the numeral letter इ=; see Bendall's Catalogue of Buddhist Skr. ISS.. Plate V, in the third line (No. 1651); F has both the old numeral figure , and the modern 8. १० Dom. वे, E तयो for तो ते । ११ DE F जेट्टपुत्तं । १२ F सयायो।
12