________________
प्रथमवर्गः। विज्जोच्छुच्छुकुलुम्मुहवयउच्चुचसिरिउत्तुरिटीणं । उग्घुट्ठमुत्तुणत्त उल्लोलाणं तए कउडडासं ॥८३॥ (६८) आरूढे उल्लूढो उच्च प्पोच्चुप्पिया तह य । उब्वीटं उड्दरियं उम्मरियं चेय उक्खाए ॥१०॥ उल्लूढो उच्चप्पो उच्चुप्पिो त्रयोऽप्येते आरूढार्थाः। उल्लूढो अङ्कुरित इत्यन्ये । उव्वीटं उद्धरियं उम्मरियं चेति त्रयोऽप्येते उत्खातार्थाः ॥ यथा।
उव्वोढखग्गउम्मरियसत्तुणिवहो गुणेसु उल्लूढो। उद्दरियउच्चप्पखलो उच्चुप्पइ तिहुयणं पि चालुक्को ॥८४॥ (१००) उच्छट्टो उड्डहणो चोरे टुअचोरियाइ उच्छंटो। उत्तालोव्वेत्ताला अच्छिमारावरुइयम्मि ॥१०१॥ उच्छट्टो । श्रोत्संयोगे (सिल्हे० ८।१।११६) इत्युत प्रोति ओच्छट्टो तथा उडडहणो हावप्येतो 'चोराौँ। उच्छंटो द्रुत चौर्यम्। उत्तालं उब्वेत्तालं हावप्येतो निरन्तरस्वररुदित। उहतार्थवाची तूत्तालशब्दः समसंस्कृत एव ॥
यथा।
गुणगुणिहिय'उच्छष्ट्रय उडडहणुच्छंटभीसिया रस्मे । पयडियझाडुत्तालं उब्वेत्तालंति तुज्झ रिउवहुया ५८५॥ (१०१) खिम्म उव्वाउत्त पिया य हासम्मि उल्लेवो।
उन्भुग्गोप्फंदोला चलम्मि मूढम्म उम्मइयं ॥१०२॥ उव्वाश्रो तथा उत्तंपिओ खिन्नः। उत्तम्मिअं खिनमित्यन्ये । उल्लेवो हासः । खार्थे के उल्लेवो इत्यपि। उम्भुग्गो उप्पंदोलो हावप्यती चलार्थी । उम्मइयं मूढम् ॥ यथा।
उब्वायमणा उब्भुग्गलोयणा चइयचारुउल्लेवा। उप्फंदोलोत्तंपड तुझ कए सा विश्रोअउम्मइया ॥८६॥
1 AB °योश्चप्पि.
20 रुचम्यि.
3 B °चौरा".
4AB उच्छंटय उडा..