________________
प्रथमवर्गः। संमद्दे उत्थग्यो हेट्ठामुहयम्मि उम्मत्य।
परिवत्तणम्मि उत्यल्ला उवदेहौडू उद्देही ॥३॥ - उत्थग्घो संमदः। उम्मत्थं अधोमुखम्। विपरीतमिति यावत्। उत्थल्ला परिवर्तनम्। उद्देही उपदेहिका॥ यथा।
जणउत्थग्घे उत्थल्लिजण् मा पच्छ वारि उम्म'त्या। उद्देहितिक्वतुंडं किं अणुइंतिं ण पेक्खसे महिलं ॥७६॥ (८३) ... उक्कोडी पडिसद्दे बिसे उसौर डरम्मि उप्फेसो। उम्मल्ला तराहाए अतडे कूवम्मि उत्तूहो ॥४॥ उक्कोडी प्रतिशब्दः । उसो बिसम्। उप्फेसो त्रासः, अपवादार्थेऽप्ययं लक्ष्येषु दृश्यते ॥ यथा।
___ असरिसजणउण्फेसया ण हु सहियव्वा कुले पसूएण ॥७७॥ उम्मल्ला तृष्णा। उत्तूहो अतट: कूपः ॥ यथा।
तुहहयहसोकोडोउप्फेसा वेरिणो गया रस्मे । उम्मल्लाइ उसोरं असंति पइसंति उत्तूहं ॥७८॥ (८४) उज्जमगुंठियछिद्देसु उज्झसुब्भग्गउच्छिल्ला ।
उच्छुअउम्मरउन्भता भयचो रियदेहलिगिलाणा ॥६५॥..... उज्झसप्रभृतयस्त्रयो यथासंख्यमुद्यमाद्यर्थाः। उज्झसो उद्यमः। उन्भग्गो गुण्ठितः । उच्छिल्ल छिद्रम् । इह छिल्लशब्दश्छिद्रार्थो वक्ष्यते तस्य उत्पूर्वकस्येदं रूपमिति न शङ्खनीयं, छिल्ल-उच्छिल्लशब्दयोः स्वतन्त्रत्वात्। न हि देशीशब्दानामुपसर्गसंबन्धो भवति। एवं फेस-उप्फेसादिष्वपि वाच्यम् । 'उच्छआदयोऽपि त्रयो यथासंख्यं भयचौर्याद्यर्थाः । उच्छुअं भयचौर्यम्। उम्मरो गृहदेहली। उभंतो ग्लान: ॥ यथा।
तिमिरोब्भग्गणिसाए उम्मरउच्छिल्लखलण उन्भता। ..
उच्छुअरयउज्झसो उअ असई विसइ खंडदेवउलं ॥७८॥ (६५) ____10 . ५०°दार्थो . C पविसं . "रिअय". A13 °उम्भरा. 6 ABछयर".