SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ देथीनाममाला आलस्थो मयूरः। प्रासयं निकटम्। आयामो बलम् । दीर्घ इत्यन्ये । पालील नि'कटं भयम्। आउरं संग्रामः । आउसं कूर्चम् ॥ यथा। सायामासयसेसं तुह पेच्छिय जाय पाउरालोला । पालस्थपिच्छच्छत्ते छडिडय रिउणो अणउसा जंति ॥५३॥ (६५) आसंगो पासवण आलयण वासगेहम्मि । आमोरओ विसे समुअम्मि आइंदुरी बाले ॥६६॥ पासंगादयस्त्रयो वासरहार्थाः। अत्र च। आलिइशब्द आग्निष्टशब्दभवः । पाहइ काश्तौति धात्वादेशेषूक्त इति नोपात्तः। आमोरो विशेषज्ञः। पाहुं. टुरो बालः। आहुंदुरू बाल इत्यन्ये ॥ यथा । आमोरय सिरिासंग तए आहुंदुरा करिहरीण । मित्तासवणअमित्तालयणदुवारेसु संघडिया ॥५४॥ (६६) कमलम्मि आरणालं आसियो लोहडियम्मि । आसक्खओ सिरिवए आमलय ण उरघरम्मि ॥६७॥ आरणालं कमलम्। काच्चिके आरणालं संस्कृतभवम्। आसियो लोहमयः! केचिदयसा निवृत्त आयसिकस्तदपभ्रंश आसियो इत्याहुः । आसक्वओ श्रीरिति वदतीति श्रोवदः प्रशस्तः पक्षिविशेषः। आमलयं नूपुरग्यहम् ॥ यथा। लोलारणालामलयकेलियासक्खए इमे तोए। जं विरहन्मि णिअंतं हिअय ण फुट्टेसि तं सि आसिययं ॥५५(६७) . आअड्डियों परव्वसचलिए आऊडियौं च जयपण । आलंकिय च खंजोकयम्मि प्रामंडण भंडे ॥६॥ 0 "कटम. 2 AB °सनुयम्भि. 3.AB "रनाल. - AB. रमाल.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy