________________
देशोनाममाला
अंतोन्तो चिंसि अहिहाणं 'तोइ वणियउत्त सया । अणुइयविक्कयणे अवडिओ य 'अव्हेअओ तओ तुमयं ॥ १८ ॥ (२१)
अवहेयं अणुकंपे अवत्थरा पायघायम्मि । अवलियमसच्चमरिह गूण' 'अम्माइया य अगुगाए ॥२२॥
अवयं अनुकम्पाम् । अवस्था पादघातः । अवहत्यारा इत्यन्ये । अवलियं असत्यम् । अरिहइ नूनमित्यर्थे । अम्माइया अनुमार्गगामिनी ॥ यथा ।
अमाइया दिखावहे य तुह रे अवस्थरा 'रिहइ ।
'णावलियं जं जावयर सेण तं किसलिओ असोउव्व ॥२०॥ (२२)
अत्थुवडं भल्लाए छौरे अलियारमवलयं गेहे । अवहट्ठो गव्विय अणुसूया गियडपसवाए ॥२३॥
अत्युवर्ड भल्लातकम् । अलियारं दुग्धम् । अवलयं गृहम् । अवहट्ठो गर्वितः । अणुसूया आसनप्रसवा ॥ यथा ।
जइ अलियारं वंछसि वाऽवलए रक्ख धेणमणसूयं ।
अवह' असहा सा मरिही अत्युवडसंकुले रसे ॥२१॥ (२३)
अरिअल्ली सहूले कङ्कणरज्जुम्मि अवयाणं । सिरचित्तपट्टियाए अणराहो अदूणियं च आणौए ॥ २४ ॥
अरिअली व्याघ्रः । अवयाणं आकर्षणरज्जुः । अणराहो शिरसि चित्रपट्टिका । अइणियं आनीतम् ॥ यथा ।
चालुक्क तमवगाइ दिसणरा हित्र जसाणुरायं जो ।
णरअरिअल्लि सकंठे अवयाणं इणियं तेण ॥२२॥ (२४)
10 तौए. 2 AB अण्डेयची. 3 AB भ्रम्हाइया 4B रादिरि° 5 AB गोव° 6 AB इम