________________
२३२
देशोनाममाला 'वुमो भौओब्विग्गेसु चोरमुसलेसु वेल अ।
वेल्लो केसेसं तह पल्लववल्लौविलासेसु ॥४॥ वुमो भौत उद्विग्नश्च । श्रोष्यादिरयं प्रायेण । वेलू चोरो मुसलं च । वेल्ला केशाः। वेल्लो पल्लवः। वेला वल्ली। वेल्लो विलासश्चेति चतुरर्थो वेनशब्दः । अत्र वेव्वे भयवारणविषादामन्त्रणार्थेषु प्राक्कतलक्षणे निपातेषूक्त इति नोक्तः॥ (८४)
वेदो उदोकयविसंठुलाविवसि ढिलियंगेसु । वेआलोऽधतमेस वेयारियमवि पयारिय कएसु ॥६५॥ वेदको अ/क्कतो विसंस्थुल आविधः शिथिलतां गतश्चेति चतुरथैः । वालो अन्धोऽन्धकारश्च। वेयारियं प्रतारितम्। वेयारिया केशाचेति द्दार्थो वेयारियशब्दः ॥ (८५)
वेहवित्रोऽणायरकोवणेसु वेलाअं च 'मिउदौणं । वेल्लहलो मउअविलासीसं वोझर मईअभीएसु ॥६६॥ वेहविभो अनादरो रोषाविष्टश्च। वञ्चितार्थस्तु वञ्चिधात्वादेश सिधः । वेलाइ मृदु दीनं च। वेल्लहलो कोमलो विलासी च। अत्र वेहवद् उपालभते वञ्चति चेति धात्वादेशेषूक्त इति नोक्तः। वोमरं प्रतीतं भीतं च । अत्र वोज्जड वस्यति वीजयति चेति धात्वादेशेषूक्त इति नोक्तः ॥ (e)
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां देशीनाममालायां सप्तमो वर्गः ॥
1 AB बुनो.. 20 °टिल 30 कचेसु. 4 AB मठ. AB °सौ. 6 AB ममौतभी'. 7AB omitted from °सिद्धः to वेल. 8AB °यां देशौशब्दसंग्रहहत्ती सप्तमो वः ॥ यथा ३९५ ॥