________________
सप्तमवर्ग:
२१८ वाढी वणियसहाए वायं गंधम्मि उच्छुए वाऊ। मुहपूरियतिणवज्जे वाली वामौ य इत्यौए ॥५२॥ वाढी वणिक्सहायः। वायं गन्धः। वाऊ इक्षुः। वाली मुखमारुतापूरितणावाद्यम्। वामी स्त्री॥ यथा।
वाउयवाडे वाढि वालीसहेण 'अस्वामीओ। कि रे णिरास कोक्कसि बोकडवायं णिएसि ण हु अप्पं ॥४७॥ (५३)
वारो चसए वाहा य वालुया वाणो वलयारे। गौवाइ वाहणा वावडो कुकुंबिम्मि वामरौ सौहे ॥५४॥
वारो चषकः । वाहा बालका। अत्र वाइ लायतीति धात्वादेशेष'त इति नोक्तः। वाणी वलयकारः। वाहणा ग्रीवा। वावडो 'कुटुम्बी। व्याकुलार्थस्तु व्यापृतशब्दभवः। वामरी सिंहः॥ यथा।
वाहामझे वामरिकडीउ वाणयवहउ वारकरा। किं कंबुवाहणाओ पेक्खिय वावड विमूढो सि ॥४८॥ (५४)
वारिज्जो वौवाहे वासंदी वासुलो य कंदम्मि। वावयवावणिवासणीओ आउत्तछिद्दरच्छासु ॥५५॥ वारिज्जो विवाहः। वासंदी तथा वासुली "कुन्दः। वावओ आयुक्ताः । वावणी छिद्रम। वासाणी रथ्या॥ यथा।
वावयकुमार वासंदिदंत वासुलि'दई वारिज्जे। जं दिक्खिो सि ता मा वासाणिं सुलहवावणिं भमसु ॥४८॥ (५५)
1 AB अन्नवा. 2 AB वालो. 3 AB°भारो. · 40 °कमिति नोक्तम्. 5 AB कुटुंबी. 6 AB कंदम्भि. 7 AB कंद:. 8AB बावपी. 9AB °दतौर.. . ....