SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १८० देशोनाममाला अत्र फुडइ फुटन भ्रश्यतीति धात्वादेशेषूक्ताविति नोक्तौ ॥ (८४) फुलंधुओ अलौ फूओ लोहारे दलिद्दए फेल्लो। माउलवहूइ फेलाया वरुणे फेणबंधफेणवडा ॥५॥ फुलंधुओ भ्रमरः। 'फूओ लोहकारः। फेल्लो दरिद्रः। फेलाया मातुलानी। “फेणबंधो तथा फेणवडो वरुणः ॥ यथा। उअ फैलायाइ मुहं फेणवडदिसाइ फेलफूयहरे। फुलंधुप्रो व्व चुंबइ एस गए फेणबंधदिसमक्के ॥७०॥ (८५) फेनुसणं पिलणे उग्गमम्मि फोसो भयदरवे फोफा। फडमहिभोगफणेसु फलौ य लिंगम्मि उसहे य ॥८६॥ फेल्लुसणं पिच्छिलो देशः। फेल्लुस इति पतनार्थः। क्रियाशब्दोऽयम् । स यदा अधिकरणसाधनस्तदा फेल्नुसणं 'पिच्छिलो देशः । यदा तु भावसाधनस्तदा फेल्लसणं पतनमुच्यते । एवं च फेल्लुसइ फेल्लसिऊण इत्यादयो द्रष्टव्याः। फोसो उद्गमः। फोओ इत्यन्ये। 'फोंफा भौषयितु शब्दः । यथा। भूच्छत्तफोसकाले तरुणिं दहूण करई तह 'फोंफं। जह फेल्लुसणे खलियं धरड धुत्तो णियंबम्मि ॥७॥ ॥ अथानेकार्थाः ॥ फडं सर्पस्य सर्वशरीरं फणश्च। फली लिङ्ग वृषभश्च ॥ (८५) जुत्तमलिणेसु फंसणमह सारे थासए य फसलं च । फेसो डरसब्भावसु मुक्कवित्यारिएसु फोइअयं ॥८॥ 1 AB पूचो. 2 A फेशवडी तथा फेशबंधी व B फेणगो तथा फेणबंधो व. 3 AB फोफा. 4 AB पेच्छि. 5A ऊया. 6AB फोफो. 7 AB फोफ. 8 AB °व्ययं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy