SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: १७१ तरुणम्मि पुअंडो पेंडअो अपवरे पुरिल्लो अ। असईए पुग्णा'लौ पुणवत्तं पमोअहियवत्ये ॥५३॥ पुअंडो तथा पेंडो तरुणः। पेंडअो षण्ट इत्यन्ये। पुरिल्लो प्रवरः । पुस्खाली असतो। पुणवत्तं प्रमोदहृतवस्त्रम् ॥ यथा । पुस्खालिपुणवत्तं पुरिलपेंडय तुमं परिहिऊण । मल्हमु पुअंडमाझे सुइयत्तणगब्वित्रो किमम्हेहिं ॥५६॥ अत्र पुक्खरो सारस इति पुष्करशब्दभवः । पुछइ पंसइ पुसइ मार्टि। पुलोइ पश्यति। इति धात्वादेशेषता इति नोक्ताः ॥ (५३) पुडइय पुंडया तह पेरुल्लोपेंडबाल पेंडलिया। पिंडौकए "पुश्राइणिपूयाओ पुण पिसायगहियाए ॥५४॥ पुडइयं पंडइयं पेरुल्ली 'पेडबालं पंडलियं एते पञ्च पिण्डोकतार्थाः । पिंडन्त इयं इत्यपि। पुआइणी तथा पूआ पिशाचगृहीता। पुआइणी उन्मत्ता दुःशीला चेत्यन्ये ॥ यथा। ___पुडइया पेरुल्लौसद्दा पुडइयअपेडबालकचा । अपुआइणी वि पूय ब्व तुहारिवह रुअंति पेंडलियं ॥५७॥ (५४) पुरुहूो घूए पुडणौ य णलिणौ पुलासिओऽग्गिकणे। असुरे पुरिलदेवो उक्कंठाए य पुरुपुरिया ॥५॥ पुरुहो चूकः। पुडइणी नलिनी। संस्कृते तु पुटकिनीशब्दं केचिदेव निबध्नन्ति। पुलासिओ अग्निकणः । पुरिल्लदेवो असुरः। पुरुपुरिया उत्कण्ठा॥ यथा। पुरुहअपिए काले पुरिल्लदेवारिविरहिया राही। मयणपुला सियतत्ता पुडइणिसयणे करेइ पुरुपु"रिअं ॥५८॥ अत्र पुलअइ पश्यतीति धात्वादेशेषूक्तमिति नोक्तम् ॥ (५५) 10 ली अपु. 2 AB स्वत्तप. 3 AB जपेड. 4 °ति धा. 5AB 'डुलि. 6AB पुयायणि. 7AB दुवा. 8AB °ाअगो. 9A°डयो. 10 ABOरिया. 11 ABOरियं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy