SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्ग: । अरिभवणम्मि णियारं गिव्वढं पच्छिमंगणए । कटिम्मि णिक्कडं तह गिप्फेसो सहणिग्गमणे ॥२६॥ पियारं रिपुग्टहम् । णिव्वूढं गृहपश्चिमा' ङ्गणम् । णिक्कडं कठिनम् । णिपफेसो शब्दनिर्गमः ॥ यथा । धणुकडृणणिक्कडभुभ्र चालुक्क तुहं गियारणिव्वूढे । णीसंकविलसिराणं सिवाण उल्लसइ गिप्फेसो ॥२८॥ ( २८ ) . गट्ठम्मि गिरादो णिच्छिए णिरुत्तं गए गिरिंको 'य | संतुट्ठम्मि णिसत्तो वि णिमेलं दंतमंसम्मि ॥३०॥ गिरादो नष्टः । णिरुत्तं निश्चितम् । णिरिंको नतः । णिसत्तो संतुष्टः । णिमेलं दन्तमांसम् । णिमेला इति धनपालः ॥ यथा । तुह घायणिमेलु'च्छुडडदंतया रिउगया गिरिंकमुहा । जंति णिरादा तह विहु जए णिरुत्तं तुमं सिण णिसत्तो ॥३०॥ (३०) गिल्लंकणिलंका पडिगहम्मि णिज्जोमिणोमिणो रमौ । अंगुट्ठौइ णिरंगौणौरंगौउ अहियम्मि णिप्पट्ठी ॥ ३१॥ णिलंको तथा णिलंको पतग्रहः । णिज्जोमी तथा गोमौ रश्मिः । रज्जुरित्यर्थः । णिरंगी तथा गोरंगी शिरोऽवगुण्ठनम् । णिप्पट्ठो अधिकः ॥ यथा ।. I णिज्जोमिखंचिओ सहरहओ' इसे पियम्मि ले वह । णिप्पट्टपेम्म विरइयणिरंगिया क' रयणिल्लके ॥ ३१ ॥ किं मामि रोयसि तुमं पोरंगिं चद्रय आचम णिलंके । पेक्खसि ण चिरा दइयं णोमोबडं पुरो बइल्लं व ॥ ३२॥ (३१) १२५ 10 नम् 5 AB . 2 AB गते. 6 Box 3 C अ. 7 AB ईि 4 AB °लुघुड°.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy