SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०८ देशोनाममाला। विद्दबियम्मि जगडिओ जभणाई जहिच्छभणिराई। जरलड्दियजरलविया गामौणे जरुए जहणरोहो ॥४४॥ जगडिओ विद्रावितः कदर्थित इत्यर्थः । जंभणी यथेष्टवक्ता। जंभणभणो इति केचित्। उभयत्रादिग्रहणात्। जंपिच्छो यथादृष्टमभिलषिता। जंपच्छिरमग्गिरो यो यद्यदृष्टं तदेव मृगयत इत्यादि। अत्र । “जअडइ त्वरते इति धात्वादेशेषतमिति नोक्तम्। जरलधिो तथा जरलविश्रो ग्रामीणः । जहणरोहो अरुः ॥ यथा । जरल विभाइ दटुं पवणलहसंतंसुयं जहणरोई। ओ कामसरजगडिया जरलविया इंति जं'भणया ॥३६॥ (४४) जहणूसबमबोरू जौंकयसुकोऽप्पसुकयगिज्झम्मि । जाडौ गुम्मं जाई सुरा कविठ्ठम्मि जाउरो ॥४५॥ जहणूसवं अर्धारुकम्। जंकयसुको अल्पमुक्कतग्राह्यः । जाडी गुल्मम् । जाई सुरा। जाउरो कपित्थः ॥ यथा। जाउरजाडिकंटयफहिरजहणू सवा वि तेण समं । जाईलुचा वचसि जंकयसुकया सि तं पुत्ति ॥३७॥ (४५) जालघडिया सिरहरे जिग्घियमोसिंघियत्वम्मि । जिमोन्भवा य दुव्वादू जौवयमई "य वाहमई ॥४६॥ जालघडिया चन्द्रशाला। जिग्घियं घातम्। अत्र जिमियं भुक्तमिति भुजिधात्वादेशभवम्। जियोब्भवा दूर्वा। जौवयमई मृगाकर्षणहेतु धमृगी ॥ यथा। 1A भणियार'. Bभणिभाई. .4 AB भणिया. 5 AB°वाए, 2 AB जयड त्वरयतीति, 6 AB जीविय'. 3 AB °डियाए. 70.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy