________________
८५
हितोयवर्गः। - गणसमो गोष्ठोरतः। गलप्फोडो डमरुकः। अत्र। गन्धुत्तमा सुरति संस्क'तभवः। गंठिच्छेओ ग्रन्थिच्छेदक इति ग्रन्थिच्छेदशब्दभव इति नोक्तो। गहकलोलो राहुः। गणायमहो विवाहगणकः ॥ यथा।
गणसम गल्लप्फोडं मुहेण वाएसि किं गणाय महा। गहगणविवरीयगई गहकलोलं ण याणेसि ॥७१॥(८६)
गणणाइया य चंडीइ गलत्थलियं गलत्थियए। गयसाउलो विरत्ते गधपिसाओ य गन्धियए ॥८॥
गणणाइया चण्डौ। गलत्थलिओ क्षिप्तः। गलस्थियं इति तु धात्वादेशेषु क्षिपर्धातो: सिहमित्यनेनार्थनिर्देशः कृतः। गयसाउलो विरक्तः। केचित् गयसाउल्लो विरक्त इत्याहुः । तत्र साउल्लो अनुरागो वक्ष्यते। स गतो यस्य स गयसाउल इत्येव सिहम्। गंधपिसाओ गान्धिकः ॥ यथा।
गणणाइयाइ भत्तोसवम्मि ण समागउ त्ति वेसाए। गयसाउलचित्ताए गंधपिसानो गलत्यलिओ ॥७२॥(८७)
गयणरई मेहे गज्जणसद्दो हरिण वारणरवम्मि। गागेज्ज गेज्ज मन्थियम्मि णवपरिणियाइ गागज्जा ॥८॥
गयणरई मेघः। गज्जणसद्दो मृगवारणध्वनिः। गागज्जं तथा गल्नं मधितम् । गागज्जा नवपरिणीता॥ यथा।
गागज्जवावडा गागज्जा गेज्जारवं मिउं कुणइ ।
गयणरइगज्जिगहिरं गज्जणसई सुणंतिया पइणो ॥७३॥(८८) गाहम्मि गाहुली गायरिगोया गग्गरौए य।
गामपहाणे गामणिगामउडग्गामगोह गोहा य ॥८६॥ 1 AB °तममः- 2 0 मह. 3A पण. 4 AB °वाहप. AB °गोमाय.