________________
२९०
(२.६.३६२ - ३६३)
आचरियेन ( दी० नि० टी० १.३६१) च अवण्णितत्ता । अयं किर उपोसथिको दायको दानपति सद्धो पसन्नो बुद्धमामको धम्मसङ्घमामको । तेनाह “ पुरेभत्त "न्तिआदि । खन्धके, ( महाव० २८९) महापरिनिब्बानसुत्ते (दी० नि० २.१६१) च आगतनयेन “नीलपीतादि... पे०... तावतिसपरिससप्पटिभागाया " ति वृत्तं । अयं पन वेसाली भगवतो काले इद्धा चेव वेपुल्लप्पत्ता च अहोसि । तत्थ हि राजूनमेव सत्त सहस्सानि, सत्त सतानि, सत्त च राजानो अहेसुं, तथा युवराजसेनापतिभण्डागारिकपभुतीनम्पि, पासादकूटागारआरामपोक्खरणिआदयोपि तप्परिमाणायेव, बहुजना, आकिण्णमनुस्सा, सुभिक्खा च । तेन वुत्तं " महतिया लिच्छविपरिसाया "ति । तस्स पन कुलस्स आदिभूतानं यथावृत्तानं मंसपेसिया निब्बत्तदारकानं तापसेन पायितं यं खीरं उदरं पविसति, सब्बं तं मणिभाजनगतं विय दिस्सति, चरिमकभवे बोधिसत्ते कुच्छिगते बोधिसत्ता उदरच्छविया अतिविप्पसन्नताय ते निच्छवी अहेसुं । अपरे पनाहु “सिब्बेत्वा पिता नेसं अञ्ञमञ्ञ लीना छवि अहोसी 'ति । एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु, निरुत्तिनयेन चेत्थ पदसिद्धि, तब्बंसे उप्पन्ना सब्बेपि लिच्छवयो जाता । तेनाह “लिच्छविपरिसाया "ति, लिच्छविराजूनं, लिच्छविवंसभूताय वा परिसायाति अत्थो । महन्तं यसं लाति गण्हातीति महालि यथा “भद्दाली 'ति । मूलनामन्ति मातापितूहि कतनामं ।
नाम
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
३६२. सासने युत्तपयुत्तोति भावनमनुयुत्तो । सब्बत्थ सीहसमानवुत्तिनोपि भगवतो परिसाय महत्ते सति तदज्झासयानुरूपं पवत्तियमानाय धम्मदेसनाय विसेसो होतीति आह " महन्तेन उस्साहेन धम्मं देसेस्सती 'ति ।
"विस्सासिको' ति वत्वा तमस्स विस्सासिकभावं विभावेतुं “अयही "तिआदि वृत्तं । थूलसरीरोति वठरसरीरो । थेरस्स खीणासवभावतो “आलसियभावो अप्पहीनो वत्तब्बो वासनालेसं पन उपादाय “ईसकं अप्पहीनो विय होती "ति वृत्तं । न हि सावकानं बुद्धानमिव सवासना किलेसा पहीयन्ति । यथावुत्तं पासादमेव सन्धाय " कूटागारमहागेहा " ति वृत्तं । पाचीनमुखाति पाचीनपमुखा ।
३६३. विनेय्यजनानुपरोधेन बुद्धानं भगवन्तानं पटिहारियविजम्भनं होतीति आह " अथ खो" तिआदि । गन्धकुटितो निक्खमनवेलायहि छब्बण्णा बुद्धरस्मियो आवेळावेळा
Jain Education International
290
For Private & Personal Use Only
www.jainelibrary.org