SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.४.३०५-३११) अट्ठ० ४.४; चरिया० पि० अठ्ठ० निदानकथा, पकिण्णककथा; अप० अट्ठ० २.७.२०) वुत्ता तथा भासमानस्स अभावतो । ३०५. नन्ति आचरियं । अलं-सद्दो इध अरहत्थो “अलमेव निब्बिन्दितु"न्तिआदीसु (दी० नि० २.२७२; सं० नि० १.२.१३४, १४३) वियाति आह "युत्तमेवा"ति । पुटेन नेत्वा असितब्बतो परिभुजितब्बतो पुटोसं बुच्चति पाथेय्यं। इत्थम्भूतलक्खणे करणवचनं दस्सेति "तं गहेत्वा"ति इमिना। पाळियं पुटंसेनपि कुलपुत्तेनाति सम्बन्धं दस्सेतुं “तेन पुटंसेना''ति वुत्तं । “अंसेना"तिआदि अधिप्पायमत्तदस्सनं, वहन्तेन कुलपुत्तेन उपसङ्कमितुं अलमेवाति अत्थो । सोणदण्डपरिवितक्कवण्णना ३०६-७. न इध तिरो-सद्दो “तिरोकुड्डे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा''तिआदीसु (पाचि० ८२५) विय बहिअत्थोति आह "अन्तोवनसण्डे गतस्सा"ति । तत्थ विहारोपि वनसण्डपरियापन्नोति दस्सेति "विहारभन्तरं पविट्ठस्सा"ति इमिना । एते अञ्जलिं पणामेत्वा निसिन्ना मिच्छादिट्ठिवसेन उभतोपक्खिका, “इतरे पन सम्मादिट्ठिवसेन एकतोपक्खिका''ति अत्थतो आपन्नो होति । दलिद्दत्ता, आतिपारिजुञादिना जिण्णत्ता च नामगोत्तवसेन अपाकटा हुत्वा पाकटा भवितुकामा एवमकंसूति अधिप्पायो । केराटिकाति सठा । तत्थाति द्वीसु जनेसु । ततोति विस्सासतो, दानतो वा । ब्राह्मणपञत्तिवण्णना ३०९. अनोनतकायवसेन थद्धगत्तो, न मानवसेन । तेन पाळियं वक्खति "अब्भुन्नामेत्वा''ति । चेतोवितक्कं सन्धाय चित्तसीसेन “चित्तं अञासी"ति वुत्तं । विघातन्ति चित्तदुक्खं । ३११. सकसमयेति ब्राह्मणलद्धियं । मीयमानोति मरियमानो । दिद्विसञ्जाननेनेवाति अत्तनो लद्धिसञ्जाननेनेव । सुजन्ति होमदब्,ि निब्बचनं वुत्तमेव । गण्हन्तेसूति जुहनत्थं गण्हनकेसु, इरुविज्जेसूति अत्थो। इरुवेदवसेन होमकरणतो हि यञयजका "इरुविज्जा'"ति वुच्चन्ति । पठमो वाति तत्थ सन्निपतितेसु सुजाकिरियायं सब्बपधानो वा । 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy