________________
(२.३.२६७-२६७)
दासिपुत्तवादवण्णना
२२३
रज्जं कारेस्सन्तीति राजभावं महाजनेन महाजनं वा कारापेस्सन्ति । नप्पसहेय्याति निवासत्थाय परियत्तो न भवेय्य ।
कळारवण्णताय कपिलब्राह्मणो नाम अहोसि । निक्खम्माति घरावासतो कामेहि च निक्खमित्वा। साको नाम सब्बसारमयो रुक्खविसेसो, येन पासादादि करीयते, तंसमुदायभूते वनसण्डेति अत्थो । भूमिया पवत्तं भुम्मं, तं गुणदोसं जालेति जोतेति, तं वा जलति जोतति पाकटं भवति एतायाति भुम्मजाला। हेट्ठा चाति एत्थ च-सद्देन “असीतिहत्थे''ति इदमनुकड्डति । एतस्मिं पदेसेति साकवनसण्डमाह | खन्धपन्तिवसेन दक्खिणावट्टा। साखापन्तिवसेन पाचीनाभिमुखा। तेहीति मिगसूकरेहि, मण्डूकमूसिकेहि च । तेति सीहब्यग्घादयो सप्पबिळारा च ।
एत्थाति एवं मापियमाने नगरे । तुम्हाकं पुरिसेसु परियापन्नं एकेकम्पि पुरिसं पच्चत्थिकभूतं अजं पुरिससतम्पि पुरिससहस्सम्पि अभिभवितुं न सक्खिस्सतीति योजना । चक्कवत्तिबलेनाति चक्कवत्तिबलभावेन । अतिसेय्योति अतिविय उत्तमो भवेय्य । कपिलस्स इसिनो वसनट्ठानत्ता कपिलवत्थु ।
नेसं सन्तिके भवेय्याति सम्बन्धो। असदिससंयोगेति जातिया असदिसान घरावासपयोगे हेतुभूते । अवसेसाहि अत्तनो अत्तनो कणिट्ठाहि ।
वड्डमानानन्ति अनादरे सामिवचनं, अनन्तरायिकाय पुत्तधीतुवड्डनाय वड्डमानेसु एव उदपादीति अत्थो। लोहितकताय कोविळारपुष्फसदिसानि। कुट्ठरोगो नाम सासमसूरीरोगा विय येभुय्येन सङ्कमनसभावोति वुत्तं "अयं रोगो सङ्कमती"ति । उपरि पदरेन पटिच्छादेत्वा पंसुं रासिकरणेन दत्वा। नाटकित्थियो नाम नच्चन्तियो। राजभरियायो ओरोधा नाम । तस्साति सुसिरस्स | मिगसकुणादीनन्ति एत्थ आदिसद्देन वनचरकपेतादिके सङ्गण्हाति ।
तस्मिं रामरओ निसिन्नेति सम्बन्धो । पदरेति दारुफलके । खत्तियमायारोचनेन अत्तनो खत्तियभावं जानापेत्वा।
मातिकन्ति मातितो आगतं । पाभतन्ति मूलभण्डं, पण्णाकारो वा। रोति रामराजस्स जेट्ठपुत्तभूतस्स बाराणसिरञो। तत्थाति बाराणसियं। इधेवाति
223
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org