SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२६४-२६४) पठमेन तदारम्मणिकचित्तमेव विज्ञायतीति आह "तस्स माणवस्स चित्त"न्ति । अत्थिकमस्स अत्थीति अत्थिकवा यथा “गुणवा'ति । "यायेव खो पनत्थाया'"ति लिङ्गविपल्लासवसेन वुत्तन्ति दस्सेति "येनेव खो पनत्थेना"ति इमिना। तेनेवाह "तमेव अत्थन्ति इदं पुरिसलिङ्गवसेनेव वृत्त"न्ति । तत्थ हि साभाविकलिङ्गतादस्सनेन इध असाभाविकलिङ्गतासिद्धीति । अयं पनेत्थ अट्ठकथातो अपरो नयो – याय अत्थायाति पुल्लिङ्गवसेनेव तदत्थे सम्पदानवचनं, यस्स कत्तब्बकिच्चसङ्घातस्स अत्थस्स अत्थायाति अत्थोति । अस्साति अम्बट्ठस्स दस्सेत्वाति सम्बन्धो । अओसं सन्तिकं आगतानन्ति गरुडानियानं सन्तिकमुपगतानं साधुरूपानं । वत्तन्ति तेसं समाचिण्णं । पकरणतोयेव “आचरियकुले''ति अत्थो विज्ञायति, “अबुसितवाति च असिक्खितभावोयेव वोहारवसेन वुत्तो यथा तं चीवरदानं तिचीवरेन अच्छादेसीति । तेनाह “आचरियकुले अबुसितवा असिक्खितो"ति। असिक्खितत्ता एव अप्पस्सुतो, "वुसितमानी''ति च पदापेक्खाय अपरियोसितवचनत्ता समानोति पाठसेसोति दस्सेति "अप्पस्सुतोव समानो"ति इमिना । बाहुसच्चहि नाम यावदेव उपसमत्थं इच्छितबं, तदभावतो पनायं अम्बट्टो अवुसितवा असिक्खितो अप्पस्सुतोति विज्ञायतीति एवम्पि अत्थापत्तितो कारणं विभावेन्तो आह "किमञत्र अबुसितत्ता"ति । इमम्पि सम्बन्धं दीपेति "एतस्स ही"तिआदिना । यथारुततो पन फरुसवचनसमुदाचारेन अनुपसमकारणदस्सनमेतं । तत्रायं योजना - “किमत्र असितत्ता''ति इदं कारणं एतस्स अम्बठ्ठस्स फरुसवचनसमुदाचारे कारणन्ति । "फरुसवचनसमुदाचारेना"तिपि पाठो, तथा समुदाचारवसेन वुत्तं कारणन्ति अत्थो । एवम्पि योजेन्ति- अवुसितत्ता अवुसितभावं अत्र ठपेत्वा एतस्स एवं फरुसवचनसमुदाचारे कारणं किमचं अत्थीति । पुरिमयोजनावेत्थ युत्ततरा यथापाठं योजेतब्बतो । “अञत्रा"ति निपातयोगतो असितत्ताति उपयोगत्थे निस्सक्कवचनं । तदेव कारणं समत्थेति “आचरियकुले"तिआदिना । २६४. कोधसङ्घातस्स परस्स वसानुगतचित्तताय असकमनो। माननिम्मदनत्थन्ति मानस्स निम्मदनत्थं अभिमद्दनत्थं, अमदनत्थं वा, मानमदविरहत्थन्ति अत्थो । दोसं उग्गिलेत्वाति सिनेहपानेन किलिन्नं वातपित्तसेम्हदोसं उब्बमनं कत्वा । गोत्तेन गोत्तन्ति अम्बद्वेनेव भगवता पुढेन वुत्तेन सावज्जेन पुरातनगोत्तेन अधुना अनवज्जसञितं गोत्तं । कुलापदेसेन कुलापदेसन्ति एत्थापि एसेव नयो । उट्ठापेत्वाति सावज्जतो उट्ठहनं कत्वा, उद्धरित्वाति वुत्तं होति । गोत्तञ्चेत्थ आदिपुरिसवसेन, कुलापदेसो पन तदन्वये 216 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy