________________
३१६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका- १
१३. “ गीवं पसारेत्वा" ति एतेन सयमेव आपाथगमने दोसो नत्थीति दस्सेति । एत्तकम्पीति विनिच्छयविचारणा वत्थुकित्तनम्पि । पयोजनमत्तमेवाति पदत्थयोजनमत्तमेव । यस्स पन पदस्स वित्थारकथं विना न सक्का अत्थो विञ्ञातुं तत्थ वित्थारकथापि पदत्थसङ्ग्रहमेव गच्छति ।
कुतूहलवसेन पेक्खितब्बतो पेक्खं, नटसत्थविधिना पयोगो । नटसमूहेन पन जनसमूहे कत्तब्बवसेन "नटसम्मज्जन्ति वुत्तं । जनानं सम्मद्दे समूहे कतन्ति हि सम्मज्जं । सारसमासे पन "पेक्खामह' "न्तिपि वदन्ति, “सम्मज्जदस्सनुस्सव "न्ति तेसं मते अत्थो । भारतनामकानं द्वेभातुकराजूनं रामरञो च युज्झनादिकं तप्पसुतेहि आचिक्खितब्बतो अक्खानं । गन्तुम्पि न वट्टति, पगेव तं सोतुं । पाणिना ताळितब्बं सरं पाणिस्सरन्ति आह " कंसताळ" न्ति, लोहमयो तूरियजातिविसेसो कंसो, लोहमयपत्तो वा, तस्स ताळनसद्दन्ति अत्थो । पाणीनं ताळनसरन्ति अत्थं सन्धाय पाणिताळन्तिपि वदन्ति । घनसङ्घातानं तूरियविसेसानं ताळनं घनताळं नाम, दण्डमयसम्मताळं सिलातलाकताळं वा । मन्तेनाति भूताविसनमन्तेन । एकेति सारसमासाचरिया, उत्तरविहारवासिनो च यथा चेत्थ, एवमितो परेसुपि “एके" ति आगतट्ठानेसु । ते किर दीघनिकायस्सत्थविसेसवादिनो । चतुरस्स अम्बणकताळं रुक्खसारदण्डादीसु येन केनचि चतुरस्सअम्बणं कत्वा चतूसु पस्सेसु धम्मेन ओनद्धित्वा वादितभण्डस्स ताळनं । तहि एकादसदोणप्पमाणमानविसेससण्ठानत्ता “अम्बणक "न्ति वुच्चति, बिम्बिसकन्तिपि तस्सेव नामं । तथा कुम्भसण्ठानताय कुम्भो, घटोयेव वा, तस्स धुननन्ति खुद्दकभाणका । अब्भोक्किरणं रङ्गबलिकरणं । ते हि नच्चट्ठाने देवतानं बलिकरणं नाम कत्वा कीळन्ति, यं " नन्दी " तिपि वुच्चति । इत्थिपुरिससंयोगादिकिलेसजनकं पटिभानचित्तं सोभनकरणतो सोभनकरं नाम । " सोभनघरक "न्ति सारसमासे वृत्तं । चण्डाय अलन्ति चण्डालं, अयोगुळकीळा । चण्डाला नाम हीनजातिका सुनखमंसभोजिनो, तेसं इदन्ति चण्डालं । साणे उदकेन तेमेत्वा अञ्ञमञ्ञ आकोटनकीळा साणधोवनकीळा । वंसेन कतं कीळनं वंसन्ति आह " वेळु उस्सापेत्वा कीळन "न्ति ।
नाम
Jain Education International
( १.१.१२-१२)
निखणित्वाति भूमियं निखातं कत्वा । नक्खत्तकालेति नक्खत्तयोगछणकाले । तमत्थं अङ्गुत्तरा दसकनिपातपाळिया (अ० नि० १०.१०६) साधेन्तो "वृत्तम्पिचेत "न्तिआदिमाह । तत्थाति तस्मिं अट्ठिधोवने । इन्दजालेनाति अद्विधोवनमन्तं परिजप्त्वा यथा परे अट्ठीनियेव पस्सन्ति, न मंसादीनि एवं मंसादीनमन्तरधापनमायाय ।
316
For Private & Personal Use Only
www.jainelibrary.org