________________
पठममहासङ्गीतिकथावण्णना
१०३
उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्ति मग्गक्खणेयेव तासं पटिलद्धत्ता। एवं सीलसम्पदासमुदागता तिस्सो विज्जा, समाधिसम्पदासमुदागता च छ अभिज्ञा उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्तीति मग्गाधिगमेनेव तासं अधिगमो वेदितब्बो । पच्चेकबुद्धानं, सम्मासम्बुद्धानञ्च पच्चेकबोधिसम्मासम्बोधिसमधिगमसदिसा हि इमेसं अरियानं इमे विसेसाधिगमाति ।
तासंयेव च तत्थ पभेदवचनतोति एत्थ “तासंयेवा'"ति अवधारणं पापुणितब्बानं छळभिञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं । वेरञ्जकण्डे (पारा० १२) हि तिस्सो विज्जाव विभत्ताति । चसद्देन समुच्चिननञ्च तासं एत्थ एकदेसवचनं सन्धाय वुत्तं अभिञापटिसम्भिदानम्पि एकदेसानं तत्थ वुत्तत्ता । दुतिये “तासंयेवा"ति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा । ता हि छसु अभिञासु अन्तोगधत्ता सुत्ते विभत्तायेवाति । च-सद्देन च पटिसम्भिदानमेकदेसवचनं समुच्चिनोति । ततिये “तासञ्चा”ति च-सद्देन सेसानम्पि तत्थ अस्थिभावं दीपेति । अभिधम्मे हि तिस्सो विज्जा, छ अभिञा, चतस्सो च पटिसम्भिदा वुत्तायेव । पटिसम्भिदानं पन अञत्थ पभेदवचनाभावं, तत्थेव च सम्मा विभत्तभावं दीपेतुकामो हेट्ठा वुत्तनयेन अवधारणमकत्वा "तत्थेवा''ति परिवत्तेत्वा अवधारणं ठपेति । “अभिधम्मे पन तिस्सो विज्जा, छ अभिञा, चतस्सो च पटिसम्भिदा अछे च सम्मप्पधानादयो गुणविसेसा विभत्ता। किञ्चापि विभत्ता, विसेसतो पन पाजातिकत्ता चतस्सोव पटिसम्भिदा पापुणातीति दस्सनत्थं 'तासञ्च तत्थेवा'ति अवधारणविपल्लासो कतो"ति वजिरबुद्धित्थेरो। “एव"न्तिआदि निगमनं ।
सुखो सम्फस्सो एतेसन्ति सुखसम्फस्सानि, अनुञातानियेव तादिसानि अत्थरणपावुरणादीनि, तेसं फस्ससामञतो सुखो वा सम्फस्सो तथा, अनुज्ञातो सो येसन्ति अनुज्ञातसुखसम्फस्सानि, तादिसानि अत्थरणपावुरणादीनि तेसं फस्सेन समानताय । उपादिनकफस्सो इत्थिफस्सो, मेथुनधम्मोयेव | वुत्तं अरिटेन नाम गद्धबाधिपुब्बेन भिक्खुना (म० नि० २३४; पाचि० ४१७)। सो हि बहुस्सुतो धम्मकथिको कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधेसु अन्तरायिकेसु आणावीतिक्कमन्तरायिकं न जानाति, सेसन्तरायिकेयेव जानाति, तस्मा सो रहोगतो एवं चिन्तेसि “इमे अगारिका पञ्च कामगुणे परिभुञ्जन्ता सोतापन्नापि सकदागामिनोपि अनागामिनोपि होन्ति, भिक्खूपि मनापिकानि चक्खुवि य्यानि रूपानि पस्सन्ति...पे०...
103
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org