________________
९६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
___ यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं “इदानी"तिआदिमाह । धम्मजातन्ति कारणप्पभेदो, कारणमेव वा । अत्थजातन्ति कारियप्पभेदो, कारियमेव वा। या चायं देसनाति सम्बन्धो | तदत्थविजाननवसेन अभिमुखो होति । यो चेत्थाति यो एतासु तं तं पिटकागतासु धम्मत्थदेसनासु पटिवेधो, यो च एतेसु पिटकेसु तेसं तेसं धम्मानं अविपरीतसभावोति अत्थो । सम्भरितब्बतो कुसलमेव सम्भारो, सो सम्मा अनुपचितो येहि ते अनुपचितकुसलसम्भारा, ततोव दुप्पजेहि, निप्प हीति अत्थो। न हि पञ्जवतो, पञाय वा दुटुभावो दूसितभावो च सम्भवतीति निप्पञत्तायेव दुप्पा यथा "दुस्सीलो'"ति (अ० नि० २.५.२१३; ३.१०.७५; पारा० २९५; ध० प० ३०८)। एत्थ च अविज्जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय दुक्खोगाहता, तेसं पञापनस्स दुक्करभावतो तंदेसनाय, अभिसमयसङ्घातस्स पटिवेधस्स उप्पादनविसयीकरणानं असक्कुणेय्यत्ता, अविपरीतसभावसङ्घातस्स पटिवेधस्स दुब्बिञ्जय्यताय दुक्खोगाहता वेदितब्बा | एवम्पीति पि-सद्दो पुब्बे वुत्तं पकारन्तरं सम्पिण्डेति । एवं पठमगाथाय अनूनं परिपुण्णं परिदीपितत्थभावं दस्सेन्तो "एत्तावता"तिआदिमाह । “सिद्धे हि सत्यारम्भो अत्थन्तरविज्ञापनाय वा होति, नियमाय वा"ति इमिना पुनारम्भवचनेन अनूनं परिपुण्णं परिदीपितत्थभावं दस्सेति । एत्तावताति परिच्छेदत्थे निपातो, एत्तकेन वचनक्कमेनाति अत्थो । एतं वा परिमाणं यस्साति एत्तावं, तेन, एतपरिमाणवता सद्दत्थक्कमेनाति अत्थो। “सद्दे हि वुत्ते तदत्थोपि वुत्तोयेव नामा"ति वदन्ति । वुत्तो संवण्णितो अत्थो यस्साति वुत्तत्था।
HEALTH
__एत्थाति एतिस्सा गाथाय | एवं अत्थो, विनिच्छयोति वा सेसो । तीसु पिटकेसूति एत्थ “एकेकस्मि''न्ति अधिकारतो, पकरणतो वा वेदितब्बं । “एकमेकस्मिञ्चेत्था''ति (दी० नि० अट्ठ० १. पठममहासङ्गीतिकथा) हि हेट्ठा वुत्तं । अथ वा वत्तिच्छानुपुब्बिकत्ता सद्दपटिपत्तिया निद्धारणमिध अवत्तुकामेन आधारोयेव वुत्तो । न चेत्थ चोदेतब्बं "तीसुयेव पिटकेसु तिविधो परियत्तिभेदो दब्बो सिया"ति समुदायवसेन वुत्तस्सापि वाक्यस्स अवयवाधिप्पायसम्भवतो। दिस्सति हि अवयववाक्यनिष्फत्ति "ब्राह्मणादयो भुञ्जन्तू''तिआदीसु, तस्मा अलमतिपपञ्चेन । यथा अत्थो न विरुज्झति, तथायेव गहेतब्बोति । एवं सब्बत्थ | परियत्तिभेदोति परियापुणनं परियत्ति। परियापुणनवाचको हेत्थ परियत्तिसद्दो, न पन पाळिपरियायो, तस्मा परियापुणनप्पकारोति अत्थो । अथ वा तीहि पकारेहि परियापुणितब्बा पाळियो एव "परियत्ती"ति वुच्चन्ति। तथा चेव अभिधम्मट्ठकथाय सीहळगण्ठिपदे वुत्तन्ति वदन्ति । एवम्पि हि अलगद्दपमापरियापुणनयोगतो "अलगद्दूपमा परियत्ती''ति पाळिपि सक्का वत्तुं। एवञ्च कत्वा “दुग्गहिता
96
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org