________________
७४
दीघनिकाये पाथिकवग्गटीका
(५.१६१-१६१)
दस्सेन्तेन धम्मसेनापतिना च बुद्धखेत्तभूतं इमं लोकधातुं उपेत्वा अञ्ञत्थ अनुष्पत्ति वुत्ता होतीति अधिप्पायो।
एकतोति सह, एकस्मिं कालेति अत्थो । सो पन कालो कथं परिच्छिन्नोति ? चरिमभवे पटिसन्धिग्गहणतो पट्ठाय याव धातुपरिनिब्बानन्ति दस्सेन्तो "तत्थ बोधिपल्लङ्के"तिआदिमाह। निसिनकालतो पट्ठायाति पटिलोमक्कमेन वदति । खेत्तपरिग्गहो कतोव होति “इदं बुद्धानं जातिखेत्त''न्ति । केन पन परिग्गहो कतो? उप्पज्जमानेन बोधिसत्तेन । परिनिब्बानतो पट्ठायाति अनुपादिसेसाय निब्बानधातुया परिनिब्बानतो पट्ठाय । एत्थन्तरेति चरिमभवे बोधिसत्तस्स पटिसन्धिग्गहणं, धातुपरिनिब्बानन्ति इमेहि द्वीहि परिच्छिन्ने एतस्मिं अन्तरे ।
तिपिटकअन्तरधानकथावण्णना
"न निवारिता'ति वत्वा तत्थ कारणं दस्सेतुं "तीणि ही"तिआदि वुत्तं । पटिपत्तिअन्तरधानेन सासनस्स ओसक्कितत्ता अपरस्स उप्पत्ति लद्धावसरा होति । पटिपदाति पटिवेधावहा पुब्बभागपटिपदा।
“परियत्ति पमाण"न्ति वत्वा तमत्थं बोधिसत्तं निदस्सनं कत्वा दस्सेतुं "यथा"तिआदि वुत्तं । तयिदं हीनं निदस्सनं कतन्ति दट्ठब् । निय्यानिकधम्मस्स हि ठिति दस्सेन्तो अनिय्यानिकधम्म निदस्सेति ।
मातिकाय अन्तरहितायाति “यो पन भिक्खू''तिआदि (पारा० ३९, ४४; पाचि० ४५) नयप्पवत्ताय सिक्खापदपाळिमातिकाय अन्तरहिताय । निदानुद्देससङ्खाते पातिमोक्खे, पब्बज्जाउपसम्पदाकम्मेसु च सासनं तिट्ठति। यथा वा पातिमोक्खे धरन्ते एव पब्बज्जा उपसम्पदा च, एवं सति एव तदुभये पातिमोक्खं तदुभयाभावे पातिमोक्खाभावतो। तस्मा तयिदं तयं सासनस्स ठितिहेतूति आह "पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिद्वती"ति । यस्मा वा उपसम्पदाधीनं पातिमोक्खं अनुपसम्पन्नस्स अनिच्छितत्ता, उपसम्पदा च पब्बज्जाधीना, तस्मा पातिमोक्खे, तं सिद्धिया सिद्धासु पब्बज्जुपसम्पदासु च सासनं तिठ्ठति । ओसक्कितं नामाति पच्छिमकपटिवेधसीलभेदद्वयं एकतो कत्वा ततो
74
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org