________________
८
दीघनिकाये पाथिकवग्गटीका
अपगतसभावेन । तेनाह “विगच्छितसभावेना "ति, इद्धानुभावेन अपनीतसकभावेन । तेन वृत्तं " अत्तनो "तिआदि ।
१८. द्वयं गच्छतीति द्वयगामिनी । कीदिसं द्वयन्ति आह " सरूपेना "तिआदि । अयञ्हि सो गण्डस्सुपरिफोट्ठब्बादोसं ।
( १.१८-२२)
१९. अजितस्स लिच्छविसेनापतिस्स महानिरये निब्बत्तित्वा ततो आगन्त्वा अचेलस्स पाथिकपुत्तस्स सन्तिके परोदनं । अभावाति पुब्बे वुत्तप्पकारस्स पाटिहारियकरणस्स अभावा । भगवा पन सन्निपतितपरिसायं पसादजननत्थं तदनुरूपं पाटिहारियमकासियेव । यथाह "तेजोधातुं समापज्जित्वा 'तिआदि ।
इद्धिपाटिहारियकथावण्णना
२०. निचयनं धनधञानं सञ्चयनं निचयो, तत्थ नियुत्ताति नेचयिका, गहपति एव नेचयिका गहपतिनेचयिका । एत्तकानि जङ्घसहस्सानीति परिमाणाभावतो सहस्सेहिपि अपरिमाणगणना । तेनेवाति इमस्स वसेन सन्निपतिताय एवं महतिया परिसाय बन्धनमोक्खं कातुं लब्भति, एतेनेव कारणेन ।
1
२१. चित्तुत्रासभयन्ति चित्तस्स उत्रासनाकारेन पवत्तभयं न आणभयं नापि " भायति एतस्मा "ति एवं वृत्तं आरम्मणभयं । छम्भितत्तन्ति तेनेव चित्तुत्रासभयेन सकलसरीरस्स छम्भितभावो । लोमहंसोति तेनेव भयेन तेन च छम्भितत्तेन सकलसरीरे लोमानं हट्टभावो, सो पन तेसं भित्तियं नागदन्तानं विय उद्धंमुखताति आह “ लोमानं उद्धग्गभावो 'ति । अन्तन्तेन आविज्झित्वाति अत्तनो निसीदनत्थं निगूळहट्ठानं उपपरिक्खन्तो परिब्बाजकारामं परियन्तेन अनुसंयायित्वा, कस्सचिदेव सुनक्खत्तस्स वा सुनक्खत्तसदि वा सब्बञ्जुपटि अप्पहाय सत्थु सम्मुखीभावे सत्तधा तस्स मुद्धाफलनं धम्मता । तेन वृत्तं " मा नस्सतु बालो " तिआदि ।
Jain Education International
२२. संसप्पतीति तत्थेव पासाणफलके बालदारको विय उट्ठातुं असक्कोन्तो अवसीदनवसेन इतो चितो च संसप्पति । तेनाह “ओसीदतीति । तत्थेव सञ्चरतीति तस्मिंयेव पासाणे आनिसदुपट्ठिनो सञ्चलनं निसज्जवसेनेव सञ्चरति, न उट्ठाय पदसा |
8
For Private & Personal Use Only
www.jainelibrary.org