________________
६
( १.११-१२)
समानेतब्बानीति सम्मा आनेतब्बानि, सरूपतो आनेत्वा दस्सेतब्बानीति अत्थो । पाटिहारियानं पठमादिता भगवता वृत्तानुपुब्बिया वेदितब्बा । केचि पत्थ “परचित्तविभावनं, आयुपरिच्छेदविभावनं, ब्याधिविभावनं, गतिविभावनं, सरीरनिक्खेपविभावनं, सुनक्खत्तेन सद्धिं कथाविभावनञ्चाति छ पाटिहारियानी" ति वदन्ति तं यदि सुनक्खत्तस्स चित्तविभावनं सन्धाय वृत्तं एवं सति “सत्ता "ति वत्तब्बं तस्स भाविअवण्णविभावनाय सद्धिं । अथ अचेलस्स मरणचित्तविभावनं तं "सत्तमं दिवसं कालं करिस्सती 'ति इमिना सङ्गहितन्ति विसुं न वत्तब्बं, तस्मा अट्ठकथायं वुत्तनयेनेव गहेतब्बं ।
दीघनिकाये पाथिकवग्गटीका
अचेलकळारमट्टकवत्थुवण्णना
११. निक्खन्तदन्तमट्टकोति निक्खन्तदन्तो मट्टको । सो किर अचेलकभावतो पुब्बे मट्टकितो हुत्वा विचरि विवरदन्तो च तेन नं “ कोरमट्टको "ति सञ्जानन्ति । यं किञ्चि तस्स देन्तो " साधुरूपो अयं समणो ति सम्भावेन्तो अग्गं सेट्ठयेव देन्ति । तेन वृत्तं " लाभग्गं पत्तो, अग्गलाभं पत्तो 'ति । बहू अचेलका तं परिवारेत्वा विचरन्ति, गहट्ठा च तं बहू अड्डा विभवसम्पन्ना कालेन कालं उपसङ्कमित्वा पयिरुपासन्ति । तेन वुत्तं “ यसग्गं अग्गपरिवारं पत्तो 'ति । वतानियेव पज्जितब्बतो पदानि । अञ्ञमञ्ञ असङ्करतो वतकोट्ठासा वा । समत्तानीति समं अत्तनि गहितानि । पुरत्थिमेनाति एन - सद्दसम्बन्धेन " वेसालि "न्ति उपयोगवचनं, अविदूरत्थे च एन- सद्दो पञ्चम्यन्तोति आह "वेसालितो अविदूरे "ति ।
१२.
सासने परिचयवसेन तिलक्खणाहतं पञ्हं पुच्छि । न सम्पायासीति नावबुज्झि न सम्पादेसि । तेनाह " सम्मा आणगतिया " तिआदि । सम्पायनं वा सम्पादनं । पञ्हं पुट्ठस्स च सम्पादनं नाम सम्मदेव कथनन्ति तदभावं दस्सेन्तो “ अथ वा 'तिआदिमाह । कोपवसेन तस्स अक्खीनि कम्पनभावं आपज्जिंसूति आह “ कम्पनक्खीनिपि परिवत्तेत्वा "ति । कोपन्ति कोधं, सो पन चित्तस्स पकुप्पनवसेन पवत्ततीति आह " कुप्पनाकार "न्ति । दोसन्ति आघातं, सो पन आरम्मणे दुस्सनवसेन पवत्तीति आह " दुस्सनाकार "न्ति । अतुट्ठाकारन्ति तुट्टिया पीतिया पटिपक्खभूतप्पवत्तिआकारं । कायवचीविकारेहि पाकटमकासि । मा वत नोति एत्थ माति पक्खेिपो, नोति मय्हन्ति अत्थोति आह “ अहो वत मे न भवेय्या" ति । मं वत नोति एत्थ पन नोति संसयेति आह “ अहोसि वत नु
ममा "ति ।
Jain Education International
6
For Private & Personal Use Only
www.jainelibrary.org