________________
(१०.३२१-३२१)
निस्सरणियपञ्चकवण्णना
२२३
लोकियलोकुत्तरानि कथितानीति आनेत्वा योजना। “समथविपस्सनामग्गफलवसेना''ति वत्तब्बं । “समथविपस्सनामग्गवसेना"ति वुत्तं ।
निस्सरणियपञ्चकवण्णना ___३२१. निस्सरन्तीति निस्सरणीयाति वत्तब्बे रस्सं कत्वा निद्देसो। कत्तरि हेस अनीय-सद्दो यथा “निय्यानिका"ति । तेनाह "निस्सटा"ति । कुतो पन निस्सटाति ? यथासकं पटिपक्खतो । निज्जीवद्वेन धातुयोति आह “अत्तसुञसभावा"ति । अत्थतो पन धम्मधातुमनोविज्ञाणधातुविसेसा | तादिसस्स भिक्खुनो किलेसवसेन कामेसु मनसिकारो नाम नत्थीति आह “वीमंसनत्थ"न्ति । “नेक्खम्मनिस्सितं इदानि मे चित्तं, किं नु खो कामवितक्कोपि उप्पज्जती"ति वीमंसन्तस्साति अत्थो । पक्खन्दनं नाम अनुप्पवेसो, सो पन तत्थ नत्थीति आह "न पविसती"ति । पसादं नाम अभिरुचिसन्तिट्ठानं, विमुच्चनं अधिमुच्चनन्ति तं सब्बं पक्खिपन्तो वदति “पसादं नापज्जती"तिआदि । एवंभूतं पनस्स चित्तं तत्थ कथं तिद्वतीति आह "यथा पना"तिआदि । तन्ति पठमज्झानं । अस्साति भिक्खुनो । चित्तं पक्खन्दतीति परिकम्मचित्तेन सद्धिं झानचित्तं एकट्ठवसेन एकज्झं गहेत्वा वदति। गोचरे गतत्ताति अत्तनो आरम्मणे एव पवत्तत्ता। अहानभागियत्ताति ठितिभागियत्ता, विसेसभागियत्ता वा। सुढ विमुत्तन्ति विक्खम्भनविमुत्तिया सम्मदेव विमुत्तं । चित्तस्स कायस्स च हननतो विघातो, दुक्खं । परिदहनतो परिळाहो, कामदरथो । न वेदयति अनुप्पज्जनतो। निस्सरन्ति ततोति निस्सरणं। के निस्सरन्ति ? कामा। एवञ्च कत्वा कामानन्ति कत्तरि सामिवचनं सुट्ट युज्जति । यदग्गेन कामा ततो "निस्सटा'"ति वुच्चन्ति, तदग्गेन झानम्पि कामतो “निस्सट"न्ति वत्तब्बतं लभतीति वुत्तं "कामेहि निस्सटत्ता'ति । एवं विक्खम्भनवसेन कामनिस्सरणं वत्वा इदानि समुच्छेदवसेन अच्चन्ततोव निस्सरणं दस्सेतुं “यो पना"तिआदि वुत्तं ।
सेसपदेसूति सेसकोट्ठासेसु । अयं पन विसेसोति विसेसं वदन्तेन "तं झानं पादकं कत्वा''तिआदिको अविसेसोति वत्वा दुतियततियवारेसु सब्बसो अनामट्ठो, चतुत्थवारे पन अयम्पि विसेसोति दस्सेतुं "अच्चन्तनिस्सरणे चेत्थ अरहत्तफलं योजेतब्ब"न्ति वुत्तं ।
यस्मा अरूपज्झानं पादकं कत्वा अग्गमग्गं अधिगन्त्वा अरहत्ते ठितस्स चित्तं सब्बसो रूपेहि निस्सटं नाम होति । तस्स हि फलसमापत्तितो वुट्ठाय वीमंसनत्थं
223
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org