________________
सोतापत्तियङ्गादिचतुक्कवण्णना
पटिक्कूञापि ततियधम्मपदे एव सङ्ग्रहं गता । आरुप्पसमाधिअभिञ्ञानं अधिट्ठानभावतो कसिणभावना, सत्तविधबोज्झङ्गविज्जाविमुत्तिपारिपूरिहेतुतो आनापानेसु पठमआनापानभावना विसेसतो समाधिपधानाति सा चतुत्थधम्मपदेन सङ्गहिता । चतुधातुववत्थानवसेन अधिगतानिपि एत्थेव सङ्गतब्बानि सियुं पञ्ञापधानताय पन न सङ्गहितानि ।
( १०.३११ - ३११)
धम्मसमादानेसु पठमं अचेलकपटिपदा एतरहि च दुक्खभावतो, अनागतेपि अपायदुक्खवट्टदुक्खावहतो । अचेलकपटिपदाति च निदस्सनमत्तं दट्ठब्बं छन्नपरिब्बाजकानम्पि उभयदुक्खावहपटिपत्तिदरसनतो । दुतियं...पे०... ब्रह्मचरियचरणं एतरहि सतिपि दुक्खे आयतिं सुखावहत्ता । कामेसु पातब्यता यथाकामं कामपरिभोगो । अलभमानस्सापीति पि सद्देन को पन वादो लभमानस्साति दस्सेति ।
दुस्सील्यादिपापधम्मानं खम्भनं पटिबन्धनं खन्धट्ठो, सो पन सीलादि एवाति आह " गुणट्टो खन्धट्टो "ति । गुणविसयताय खन्ध - सद्दस्स गुणत्थता वेदितब्बा । विमुत्तिक्खन्धोति परिपक्खतो सुटु विमुत्ता गुणधम्मा अधिप्पेता, न अविमुत्ता, नापि विमुच्चमानाति हि सह देसनं आरुळ्हा सीलक्खन्धादयोपि तयोति आह “ फलसीलं अधिप्पेतं, चतूसुपि ठानेसु फलमेव वुत्तन्त च । एतेनेव चेत्थ विमुत्तिक्खन्धो फलपरियापन्ना सम्मासङ्कप्पवायामसतियो अधिप्पेताति वेदितब्बं ।
२१३
एतेनेव
उपत्थम्भनन सम्पयुत्तधम्मानं तत्थ थिरभावेन पवत्तनतो, अहिरिक अनोत्तप्पानम्पि सविसये बलट्ठो सिद्धो वेदितब्बो । न हि तेसं पटिपक्खेहि अकम्पियट्ठो एकन्तिको । हिरोत्तप्पानञ्हि अकम्पियट्ठो सातिसयो कुसलधम्मानं महाबलभावतो, अकुसलानञ्च दुब्बलभावतो । तेनाह भगवा “ अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया "ति (सु० नि० ७७६; महानि० ५; नेत्ति० पटिनिद्देसवारे ५ ) बोधिपक्खियधम्मवसेनायं देसनाति "समथविपस्सनामग्गवसेना' 'ति वृत्तं ।
अधीति उपसग्गमत्तं, न " अधिचित्त "न्तिआदीसु (ध० प० १८५) विय अधिकारादित्थं । करणाधिकरणभावसाधनवसेन अधिट्ठान - सद्दस्स अत्थं दस्सेन्तो " तेन वा''तिआदिमाह । तेन अधिट्ठानेन तिट्ठन्ति अत्तनो सम्मापटिपत्तियं गुणाधिका पुरिसा, ते एव तत्थ अधिट्ठाने तिट्ठन्ति सम्मापत्तिया, ठानमेव अधिट्ठानमेव सम्मापटिपत्तियन्ति योजना | पठमेन अधिट्ठानेन | अग्गफलपञ्ञति उक्कट्ठनिद्देसोयं । किलेसूपसमोति किलेसानं
Jain Education International
213
For Private & Personal Use Only
www.jainelibrary.org