________________
(७.२१४-२१५)
एणिजङ्घलक्खणवण्णना
१०१
सुटु सण्ठिताति सम्मदेव सण्ठिता। पिट्ठिपादस्स उपरि पकतिअङ्गुलेन चतुरङ्गुले जङ्घापदेसे निगूळ्हा अपञ्जायमानरूपा हुत्वा ठिताति अत्थो ।
एणिजङ्घलक्खणवण्णना
२१४. सिप्पन्ति सिक्खितब्बढेन “सिप्प"न्ति लद्धनामं सत्तानं जीविकाहेतुभूतं आजीवविधिं । जीविकत्थं, सत्तानं उपकारत्थञ्च वेदितब्बढेन विज्जा, मन्तसत्थादि । चरन्ति तेन सुगति, सुखञ्च गच्छन्तीति चरणं। कम्मस्सकताजाणं उत्तरपदलोपेन “कम्म"न्ति वुत्तन्ति आह “कम्मन्ति कम्मस्सकताजाननपञ्जा'ति । तानि चेवाति पुब्बे वुत्तहत्थिआदीनि चेव। सत्त रतनानीति मुत्तादीनि सत्त रतनानि । च-सद्देन रजो उपभोगभूतानं वत्थसेय्यादीनं सङ्गहो । रञो अनुच्छविकानीति रो परिभुञ्जनयोग्यानि । सब्बेसन्ति "राजारहानी''तिआदिना वुत्तानं सब्बेसंयेव एकज्झं गहणं। बुद्धानं परिसा नाम ओधिसो अनोधिसो च समितपापा, तथत्थाय पटिपन्ना च होतीति वुत्तं “समणानं कोट्ठासभूता चतस्सो परिसा"ति ।
सिप्पादिवाचनन्ति सिप्पानं सिक्खापनं । पाळियम्पि हि “वाचेता''ति वाचनसीसेन सिक्खापनं दस्सितं । उक्कुटिकासनन्ति तंतंवेय्यावच्चकरणेन उक्कुटिकस्स निसज्जा । पयोजनवसेन गेहतो गेहं गामतो गामं जङ्घायो किलमेत्वा पेसनं जपेसनिका। लिखित्वा पातितं विय होति अपरिपुण्णभावतो । अनुपुब्बउग्गतवट्टितन्ति गोप्फकट्ठानतो पट्ठाय याव जाणुप्पदेसा मंसूपचयस्स अनुक्कमेन समन्ततो वड्डितत्ता अनुपुब्बेन उग्गतं हुत्वा सुवट्टितं । एणिजङ्घलक्खणन्ति सण्ठानमत्तेन एणिमिगजङ्घासदिसजङ्घलक्खणं ।
२१५. “यतुपघाताया"ति एत्थ त-कारो पदसन्धिकरो, अनुनासिकलोपेन निद्देसोति आह "य"न्तिआदि । “उद्धग्गलोमा सुखुमत्तचोत्थता"ति वुत्तत्ता चोदकेन “किं पन अञ्जन कम्मेन अचं लक्खणं निब्बत्तती"ति चोदितो, आचरियो “न निब्बत्तती"ति वत्वा “यदि एवं इध कस्मा लक्खणन्तरं कथित"न्ति अन्तोलीनमेव चोदनं परिहरन्तो "यं पन निब्बत्ततीति...पे०... इध वुत्त"न्ति आह । तत्थ यं पन निब्बत्ततीति यं लक्खणं वुच्चमानलक्खणनिब्बत्तकेन कम्मुना निब्बत्तति । तं अनुव्यञ्जनं होतीति तं लक्खणं वुच्चमानस्स लक्खणस्स अनुकूललक्खणं नाम होति । तस्मा तेन कारणेन इध एणिजङ्घलक्खणकथने “उद्धग्गलोमा सुखुमत्तचोत्यता''ति लक्खणन्तरं वुत्तं ।
101
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org