________________
६४
दीघनिकाये महावग्गटीका
(१.७७-७७)
गण्हापेसीति ते धम्मे समादिन्ने कारापेसि।
समुत्तेजनं नाम समादिन्नधम्मानं यथा अनुपकारका धम्मा परिहायन्ति, पहीयन्ति च, उपकारका धम्मा परिवड्डन्ति, विसुज्झन्ति च, तथा नेसं उस्साहुप्पादनन्ति आह "अब्भुस्साहसी"ति । यथा पन तं उस्साहुप्पादनं होति, तं दस्सेतुं "इधलोकत्थञ्चेवा"तिआदि वुत्तं । तासेत्वा तासेत्वाति परिब्यत्तभावापादनेन तेजेत्वा तेजेत्वा । अधिगतं विय कत्वाति येसं कथेति, तेहि तमत्थं पच्चक्खतो अनुभुय्यमानं विय कत्वा। वेनेय्यानहि बुद्धेहि पकासियमानो अत्थो पच्चक्खतोपि पाकटतरो हुत्वा उपट्ठाति । तथा हि भगवा एवं थोमीयति -
"आदित्तोपि अयं लोको, एकादसहि अग्गिभि । न तथा याति संवेगं, सम्मोहपलिगुण्ठितो ।।
सुत्वादीनवस त्तं, यथा वाचं महेसिनो । पच्चक्खतोपि बुद्धानं, वचनं सुट्टु पाकट"न्ति ।।
तेनाह "दत्तिंसकम्मकारणपञ्चवीसतिमहाभयप्पभेदही"तिआदि। द्वत्तिंसकम्मकारणानि "हत्थम्पि छिन्दन्ती''तिआदिना (म० नि० १.१७८) दुक्खक्खन्धसुत्ते आगतनयेन वेदितब्बानि । पञ्चवीसतिमहाभयानि “जातिभयं जराभयं ब्याधिभयं मरणभय"न्तिआदिना (चूळनि० १२३) तत्थ तत्थ सुत्ते आगतनयेन वेदितब्बानि | आघातनभण्डिका अधिकुट्टनकळिङ्गरं, यं “अच्चाधान''न्तिपि वुच्चति ।
पटिलद्धगुणेन चोदेसीति "तंतंगुणाधिगमेन अयम्पि तुम्हेहि पटिलद्धो, आनिसंसो अयम्पी''ति पच्चक्खतो दस्सेन्तो “किं इतो पुब्बे एवरूपं अत्थी''ति चोदेन्तो विय अहोसि । तेनाह "महानिसंसं कत्वा कथेसी'ति ।
तप्पच्चयञ्च किलमथन्ति सङ्घारपवत्तिहेतुकं तस्मिं तस्मिं सत्तसन्ताने उप्पज्जनकपरिस्समं संविघातं विहेसं। इधाति हेट्ठा पठममग्गाधिगमत्थाय कथाय । सब्बसारूपसमभावतो सन्तं। अतित्तिकरपरमसुखताय पणीतं। सकलसंसारब्यसनतो
64
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org