________________
( १.६-६)
परिब्बाजककथावण्णना
दस्सेति । सोभनं मनो अस्साति सुमनो, सोभनं वा मनो सुमनो, तस्स भावो सोमनस्सन्ति तदञ्ञधम्मानम्पि सम्पयुक्त्तानं सोमनस्सभावो आपज्जतीति ? नापज्जति रुहीसद्दत्ता यथा “पङ्कज "न्ति दस्सेन्तो “चेतसिकसुखस्सेतं अधिवचन "न्ति आह । उब्बलयतीति उब्बिलं, भिन्दति पुरिमावत्थाय विसेसं आपज्जतीति अत्थो । उब्बिलमेव उब्बिलावितं, तस्स भावो उब्बिलावितत्तं । याय उप्पन्नाय कायचित्तं वातपूरितभस्ता विय उद्घमायनाकारप्पत्तं होति, तस्सा गेहस्सिताय ओदग्गियपीतिया एतं अधिवचनं । तेनेवाह “उद्धच्चावहाया’”तिआदि । इधापि “किञ्चापि तेसं भिक्खूनं उब्बिलावितमेव नत्थि, अथ खो आयतिं कुलपुत्तानं एदिसेसुपि ठानेसु अकुसलुप्पत्तिं पटिसेधेन्तो धम्मनेत्तिं ठपेतीति, " द्वीहि पदेहि सङ्घारक्खन्धो, एकेन वेदनाक्खन्धो वुत्तो" ति एत्थ "तेसं वसेन सेसानम्पि सम्पयुत्तधम्मानं करणं पटिक्खित्तमेवा "ति च अट्ठकथायं, “पि सद्दो सम्भावने "तिआदिना इध च वृत्तनयेन अत्थो यथासम्भवं वेदितब्बो । “तुम्हंयेवस्स तेन अन्तरायो” ति एत्थापि “अन्तरायोति इद”न्तिआदिना हेट्ठा अवण्णपक्खे वुत्तनयेन अत्थो वेदितब्बी ।
कस्मा पनेतन्ति च वक्खमानंयेव अत्थं मनसि कत्वा चोदेति । आचरियो “सच्चं वणितन्ति तमत्थं पटिजानित्वा "तं पन नेक्खम्मनिस्सित "न्ति आदिना परिहरति । तत्थ एतन्ति आनन्दादीनं अकरणीयतावचनं । ननु भगवता वण्णितन्ति सम्बन्धो । कसिणेनाति कसिणताय सकलभावेन । केचि पन " जम्बुदीपस्साति करणे सामिवचन "न्ति वदन्ति, तेसं मतेन कसि जम्बुदीप-सद्दानं समानाधिकरणभावो दट्ठब्बो । तस्मात यस्मा गेहस्सितपीतिसोमनस्सं झानादीनं अन्तरायकरं तस्मा । वुत्तहेतं भगवता "सोमनस्सं पाहं देवानं इन्द दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी ति ( दी० नि० २.३५९) । " अयही 'तिआदि येन सम्पयुत्ता पीति अन्तरायकरी, तं दस्सनत्थं वृत्तं । तत्थ " इहि लोभसहगतं पीतिसोमनस्सन्ति वत्तब्बं सिया, पीतिग्गहणेन पन सोमनस्सम्पि गहितमेव होति सोमनस्सरहिताय पीतिया अभावतोति पीतियेव गहिताति दट्ठब्बं । अथ वा सेवितब्बासेवितब्बविभागवचनतो सोमनस्सस्स पाकटो अन्तरायकरभावो न तथा पीतियाति पीतियेव लोभसहगतत्तेन विसेसेत्वा वुत्ता । " लुद्धो अत्थ "न्तिआदिगाथानं “कुद्धो अत्थ' 'न्तिआदि गाथासु विय अत्थो दट्टब्बो |
1
Jain Education International
५५
“ममं वा भिक्खवे परे वण्णं भासेय्युं, धम्मस्स वा वण्णं भासेय्युं, सङ्घस्स वा वणं भासेय्युं, तत्र चे तुम्हे अस्सथ आनन्दिनो सुमना उब्बिलाविता, अपि नु तुम्हे परेसं सुभासितदुब्भासितं आजानेय्याथाति । नो हेतं भन्ते" ति अयं ततियवारो, सो
55
For Private & Personal Use Only
www.jainelibrary.org