________________
( १.१ - १)
परिब्बाजककथावण्णना
1
हेतु अत्थो करणत्थो च सम्भवति " अन्नेन वसति, अज्झेनेन वसति, फरसुना छिन्दति, कुदालेन खणती "तिआदीसु विय । वीतिक्कमहि सुत्वा भिक्खुस सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्युं ओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदानि पञ्ञपेन्तो भगवा विहरति सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो ततियपाराजिकादीसु वियाति ।
अच्चन्तमेव
आरम्भतो पट्ठाय याव देसनानिट्ठानं परहितपटिपत्तिसङ्घातेन करुणाविहारेन । तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थजोतनत्थं । उपयोगवचननिद्देसो कतो यथा " मासं अज्झेती 'ति ।
४३
तेन
पोराणाति अट्ठकथाचरिया । अभिलापमत्तभेदोति वचनमत्तेन विसेसो | सुत्तविनयेसु विभत्तिब्यतयो कतोति दस्सेति ।
सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठन्ति वृत्तं सेट्ठगुणसहचरणतो । तथा उत्तमन्ति एत्थापि । गारवत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणारहताय वा गारवयुत्तो ।
बुत्तोयेव न पन इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतो ति अधिप्पायो ।
अपिच भगे वनि, वमीति वा भगवा, भगे सीलादिगुणे वनि भजि सेवि, ते वा विनेय्यसन्तानेसु “कथं नु खो उप्पज्जेय्यु "न्ति वनि याचि पत्थयीति भगवा, भगं वा सिरिं, इस्सरियं, यसञ्च वमि खेलपिण्डं विय छड्डयीति भगवा । तथा हि भगवा हत्थगतं सिरिं, चतुद्दीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयञ्च सत्तरतनसमुज्जलं यसं अनपेक्खो परिच्चजीति । अथ वा भानि नाम नक्खत्तानि तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरादिगता भाजनलोकसोभा । ते भगवा वमि तप्पटिबद्धछन्दरागप्पहानेन पजहतीति एवम्पि भगे वमीति भगवा |
Jain Education International
“धम्मसरीरं पच्चक्खं करोती"ति “यो वो आनन्द मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था "ति वचनतो धम्मस्स सत्थुभावपरियायो विज्जतीति कत्वा वृत्तं ।
43
For Private & Personal Use Only
www.jainelibrary.org