________________
[४६]
दीघनिकाये सीलक्खन्धवग्गटीका
विनेय्या भगवता भिक्खूनं उस्साह नवानुपुब्बविहारछळभिवाप्पभेदे ति दट्ठब्बं पठमं आवुसो किलेसानं अहञ्च तण्हानं अत्तत्थपरत्यादिभेदेति निद्धारेत्वा आपेतब्बो अभिकन्तेनाति एत्थ उपारम्भनिस्सरणधम्मकोसरक्खणहेतुपरियापुणनं अत्यदेसनापटिवेधाधारभावोयुत्तो अविज्जासङ्घारादिधम्मो तदत्थप्पकासको सद्दो यन्ति यं धम्मचिन्तन्ति विसेसविधयो परे सुत्तङ्गसङ्गहो न एवं पठममहासङ्गीतिं अत्थुद्धारक्कमेन एत्थ पुष्फरासिट्ठानियतो दुक्खाय संवत्तनाकारो भगवतो वेनेय्यगता एवं वुत्ताय तेनेवाह परमत्थतो सब्बस्सापि एव वा फलभूतेन आदि पुरिमपच्छिमभावो अनुसन्धियो अत्तनि अट्ठपेन्तो एव च समयो समिति सङ्गति परमत्थतो अविज्जमानो भगवा विहरति
46
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org