________________
[ ऊ ए ]
उपचारसमाधिसमधिगमेन - २३२ उपट्ठानन्ति - २४४
उपट्टासीति - ९६ उपड्डकम्पन्ति - १९८ उपत्थम्भनरसं - ६४
उपद्दवेथाति - २३०
उपधारणन्ति - ३५
उपनिस्सयकोटियाति - १६२
उपनिस्सयपच्चयोति - २२१
उपनिस्सयसम्पन्नो – २१८
उपनिस्सयोति - १६२ उपपरिक्खन्तीति - २८
उपपारमी - ८२, ८३
उपयोगवचनन्ति - १९०, २१३, २८२ उपरिब्रह्मलोकेसूति - १३७ उपरिविसेसदस्सनत्यन्ति - २३२
उपरुज्झतीति - ३४९
उपलद्धधम्मो – १५५ उपलद्धन्ति - ३७, ३८ उपसमन्ति - १९३ उपसमाधिट्ठानपरिपूरणं - ८६ उपसमाधिट्ठानं - ८४, ८५, ८६
उपसम्पदाति- २७१
उपहतो - २३३, २५२
उपादानन्ति - १४४, १६२, १७३
उपादापञ्ञत्तीति - १२५
उपायकोसल्लं - ६४ उपायासो - १५५, १७७
उपारम्भो - ३०५
उपासकमलं - २५०
उपासकरतनं - २५१
उपासकोति - २४९
उपासनतोति - २५०
उपेक्खकोति - ६३
उपेक्खाति - ७६ उपेक्खानिमित्तं - ६२
Jain Education International
सानुकमणिका
उपेक्खापारमिता - १-६३ उपेक्खापारमियोति - ८३
उपेक्खापारमी - ७४, ८३
उपेक्खावेदनाय - १३४
उपोसथङ्गानि - १८७
उपोसथोति - १८७, २६६ उप्पज्जनकरागो - ३२५
उप्पण्डेतीति - ३०८
उप्पलानीति - २३३
उप्पादट्ठिति – १२३
उप्पादनिरोधं - ३२४, ३३१,३३२
उप्पादो - १२३, २००, २३७, ३२३, ३२४ उब्बिलावितत्तं - ५५, १५६ उमिदोदको - २३३
उब्मिन्नउदकोति - २३३
उभयन्ति - १८९, २०१, २२९
उभयसिद्धि - १८१
उमङ्गसदिसन्ति - २२७
उरुञ्ञायन्ति - ३०८
-२२
उस्सन्नत्ताति - २१२ उस्सन्नधातुकन्ति - उस्साह लक्खणं - ६४ उस्साहितोति - ३२१
ऊ
ऊरुबद्धासनन्ति - २२८
ए
एककोट्ठासाति - ३३४ एकच्चअसस्सतिकाति - १३५
एकच्चसस्सतवादाति - १३४ एकच्चसरसतिकाति - १३५ एकत्तसञीति - १५१ एकदिवसलङ्घकोति - ३१४
11
For Private & Personal Use Only
[११]
www.jainelibrary.org