________________
निच्चदान अनुकुलयञ्ञवण्णना
होति । बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वणधातु आहरित्वा पक्खित्ता विय होति । बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बे ते परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसि करोन्तस्स उपसमसुखञ्च उप्पज्जति बहिद्धा विक्खेपाभावतो । बहि विचरन्तस्स च काये सेदा मुच्चन्ति अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठादीनि न पञ्ञायन्ति, मुहुत्तं निसिन्नरस पन अक्खीनं पसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति । एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्टहन्ति । तेन वुत्तं " आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होती”ति, तस्मा एते यथावुत्ता सब्बेपि आनिसंसा वेदितब्बा । तेन तं " अप्पमत्तताय चेते वुत्ता' 'ति ।
(५.३५०-३५०)
सीतन्ति अज्झत्तं धातुक्खोभवसेन वा बहिद्धा उतुविपरिणामवसेन वा उप्पज्जनकसीतं। उण्हन्ति अग्गिसन्तापं तस्स वनडाहादीसु (वनदाहादीसु वा सारत्थ० टी० ३. चूळव० २९५) सम्भवो वेदितब्बो । पटिहन्तीति पटिबाहति, यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति । सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति । वाळमिगानीति सीहब्यग्घादिचण्डमिगे । गुत्तसेनासनहि आरञ्ञकम्पि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्तीति । सरीसपेति ये केचि सरन्ते गच्छन्ते दीघजातिके सप्पादिके । मकसेति निदस्सनमत्तमेतं, डंसादीनम्पि एतेस्वेव ( एतनेव सारत्थ० टी० ३. चूळव० २९५) सङ्गहो दट्ठब्बो । सिसिरेति सिसिरकालवसेन, सत्ताहवद्दलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से । बुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो पटिहनतीति योजना ।
वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च । पटिहञ्ञतीति पटिबाहीयति । लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्लानारामत्थं । सुखत्थन्ति वृत्तपरिस्सयाभावेन फासुविहारत्थं । झायितुन्ति अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं उपनिबन्धित्वा उपनिज्झायितुं । विपस्सितुन्ति अनिच्चादितो सङ्घारे सम्मसितुं ।
Jain Education International
२९३
293
For Private & Personal Use Only
www.jainelibrary.org