________________
( ५.३४५ - ३४७ )
चतुपरिक्खारादिवण्णना
अकत्वा यथा राजा तमत्थं सम्मदेव आदियति चित्ते करोन्तो सुग्गहितं कत्वा गण्हाति, तथा सक्कच्चं आदापेत्वा । आमेडितकारणं हेट्ठा वुत्तमेव ।
" विप्पटिसारविनोदनेना" ति इदं निदस्सनमत्तं लोभदोसमोहइस्सामच्छरियमानादयोपि हि दानचित्तस्स उपक्किलेसा, तेस विनोदनेनपि तं समुत्तेजितं नाम होत तिक्खविसदभावप्पत्तितो । आसन्नतरभावतो वा विप्पटिसारस्स तब्बिनोदनमेव गहितं, पवत्तितेपि हि दाने तस्स सम्भवतो । याथावतो विज्जमानेहि गुणेहि तुट्ठपट्टभावापादनं सम्पहंसनन्ति आह “सुन्दरं ते... पे०... थुतिं कत्वा कथेसी" ति । धम्मतोति सच्चतो । सच्चञ्हि धम्मतो अनपेतत्ता धम्मं, उपसमचरियाभावतो समं युत्तभावेन कारणन्ति च वुच्चतीति ।
"
३४५. तस्मिं यञ्ञे रुक्खतिणच्छेदोपि नाम नाहोसि, कुतो पाणवधोति पाणवधाभावस्सेव दळ्हीकरणत्थं सब्बसो विपरीतगाहाविदूसितञ्चस्स दस्सेतुं पाळियं “ नेव गावो हञ्ञिसूति आदिं वत्वापि " न रुक्खा छिज्जिंसू तिआदि वुत्तं, तेनाह " किं पन गावो" तिआदि । हत्था परिच्छेदनत्थाय । वनमालासङ्क्षेपेनाति वनपुप्फे गन्धितमालानियामेन । भूमियं वा पत्थरन्तीति वेदिभूमिं परिक्खिपन्ता तत्थ पन्थरन्ति । अन्तोगेहदासादयोति अन्तोजातधनक्कीतकरमरानीतसयंदासा । पुब्बमेवाति भतिकरणतो पगेव गहेत्वा करोन्तीति दिवसे दिवसे गहेत्वा करोन्ति । तज्जिताति गज्जिता । पियसमुदाचारेनेवाति इट्ठवचनेनेव । फाणितेन चेवाति एत्थ च सद्दो अवुत्तसमुच्चयत्थो, तेन पणीतपणीतानं नानप्पकारानं खादनीयभोजनीयादीनञ्चेव वत्थमालागन्धविलेपनयानसेय्यादीनञ्च सङ्ग्रहो दट्ठब्बो, तेनाह “पणीतेहि सप्पितेलादिसम्मिस्सेहेवा 'तिआदि ।
२९१
३४६. सं नाम धनं, तस्स पतीति सपति, धनवा । दिट्ठधम्मिकसम्परायिक हितावहत्ता तस्स हितन्ति सापतेय्यं तदेव धनं । तेनाह “ पहूतं सापतेय्यं आदायाति बहुं धनं गत्वा "ति । गामभागेनाति सङ्कित्तनवसेन गामे वा गहेतब्बभागेन ।
३४७. “यागुं पिवित्वा" ति यागुसीसेन पातरासभोजनमाह । पुरत्थिमेन यज्ञवाटस्साति रञो दानसालाय नातिदूरे पुरत्थिमदिसाभागेति अत्थो, यतो तत्थ पातरासं भुञ्जित्वा अकिलन्तरूपायेव सायन्हे सालं पापुणन्ति “दक्खिणेन यज्ञवाटस्सा "ति आदीसुपि सेव नयो ।
Jain Education International
291
For Private & Personal Use Only
www.jainelibrary.org