________________
२७६
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२९९-२९९)
सङ्गहोति एवमयं अत्थवण्णना कताति वेदितब्बा। "तस्स उप्पत्तिआकारदस्सनत्थ"न्ति कस्मा वुत्तं, ननु मग्गजाणं असङ्घतधम्मारम्मणं, न सङ्घतधम्मारम्मणन्ति चोदनं सन्धायाह "तही"तिआदि । तत्थ पटिविज्झन्तन्ति असम्मोहपटिवेधवसेन पटिविज्झन्तं, तेनाह "किच्चवसेना"ति ।
पोक्खरसातिउपासकत्तपटिवेदनाकथावण्णना
२९९. एत्थ च "दिट्ठधम्मो"तिआदि पाळियं दस्सनं नाम आणदस्सनतो अझम्पि अस्थि, तन्निवत्तनत्थं “पत्तधम्मो''ति वुत्तं । पत्ति च जाणसम्पत्तितो अचम्पि विज्जतीति ततो विसेसदस्सनत्थं "विदितधम्मो"ति वुत्तं । सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितभावं दस्सेतुं “परियोगाळ्हधम्मो"ति वुत्तं। तेनस्स सच्चाभिसम्बोधंयेव दीपेति । मग्गआणहि एकाभिसमयवसेन परिचादिकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति, तेनाह "दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो"ति । तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका, अट्ठवत्थुका च तिण्णा वितिण्णा विचिकिच्छा। विगता कथङ्कथाति पवत्तिआदीसु । “एवं नु खो, न नु खो"ति एवं पवत्तिका विगता समुच्छिन्ना कथङ्कथा। वेसारज्जप्पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता, तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिद्वितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तो अधिगतो । सायं वेसारज्जप्पत्ति सुप्पतिट्टितभावोति कत्वा आह "सत्थुसासने"ति । अत्तना पच्चक्खतो दिठ्ठत्ता अधिगतत्ता न परं पच्चेति, न तस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चयो। यं पनेत्थ वत्तब्ध अवुत्तं, तं परतो आगमिस्सति । सेसं सुविओय्यमेव ।
अम्बट्टसुत्तवण्णनाय लीनत्थप्पकासना।
276
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org