________________
(३.२८५-२८६)
पुब्बकइसिभावानुयोगवण्णना
२७३
२८५. पवत्तारोति पावचनभावेन वत्तारो, यस्मा ते तेसं मन्तानं पवत्तका, तस्मा आह “पवत्तयितारो"ति । सुद्दे बहि कत्वा रहो भासितब्बतुन मन्ता एव, तंतंअत्थपटिपत्तिहेतुताय पदन्ति मन्तपदं, अनुपनीतासाधारणताय वा रहस्सभावेन वत्तब्ध हितकिरियाय अधिगमुपायं । सज्झायितन्ति गायनवसेन सज्झायितं, तं पन उदत्तानुदत्तादीनं सरानं सम्पादनवसेनेव इच्छितन्ति आह "सरसम्पत्तिवसेना'ति । अजेसं वृत्तन्ति पावचनभावेन अक्षेसं वुत्तं । समुपब्यूळ्हन्ति सङ्गहेत्वा उपरूपरि सञ्जूळ्हं । रासिकतन्ति इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतं ।
तेसन्ति मन्तानं कत्तूनं । दिब्बेन चक्खुना ओलोकेत्वाति दिब्बचक्खुपरिभण्डेन यथाकम्मूपगजाणेन सत्तानं कम्मस्सकतादिं पच्चक्खतो दस्सनटेन दिब्बचक्खुसदिसेन पुब्बेनिवाससाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा । पावचनेन सह संसन्दित्वाति कस्सपसम्मासम्बुद्धस्स यं वचनं वट्टसन्निस्सितं, तेन सह अविरुद्धं कत्वा । न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खो होति । अपरापरे पनाति अट्ठकादीहि अपरा परे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना। पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेसु किलेससन्निस्सितपदानं । तत्थ तत्थ पदे पक्खिपनं कत्वा। विरुद्ध अकंसूति ब्राह्मणधम्मिकसुत्तादीसु आगतनयेन संकिलेसिकत्थदीपनतो पच्चनीकभूते अकंसु । इधाति "त्याहं मन्ते अधीयामी''ति एतस्मिं ठाने । पटिझं अग्गहेत्वाति "तं किं मञसी"ति एवं पटिनं अग्गहेत्वाव।
२८६. निरामगन्धाति किलेसासुचिवसेन विस्सगन्धरहिता। अनित्थिगन्धाति इत्थीनं गन्धमत्तस्सपि अविसहनेन इत्थिगन्धरहिता । एत्थ च “निरामगन्धा"ति एतेन तेसं पोराणानं ब्राह्मणानं विक्खम्भितकिलेसतं दस्सेति, “अनित्थिगन्धा ब्रह्मचारिनो"ति एतेन एकविहारितं, "रजोजल्लधरा"ति एतेन मण्डनविभूसनानुयोगाभावं, "अरञायतने पब्बतपादेसु वसिंसू"ति एतेन मनुस्सूपचारं पहाय विवित्तवासं, “वनमूलफलाहारा वसिंसू"ति एतेन सालिमंसोदनादिपणीताहारपटिक्खेपं, "यदा"तिआदिना यानवाहनपटिक्खेपं, "सब्बदिसासू"तिआदिना रक्खावरणपटिक्खेपं, एवञ्च वदन्तो मिच्छापटिपदापक्खिकं साचरियस्स अम्बट्ठस्स वुत्तिं उपादाय सम्मापटिपदापक्खिकापि तेसं ब्राह्मणानं वुत्ति अरियविनये सम्मापटिपत्तिं उपादाय मिच्छापटिपदायेव । कुतस्स सल्लेखपटिपत्तियुत्तताति । “एवं सुते"तिआदिना भगवा अम्बटुं सन्तज्जेन्तो निग्गण्हातीति दस्सेति ।
273
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org