________________
(३.२८०-२८०)
चतुअपायमुखकथावण्णना
२७१
चतुअपायमुखकथावण्णना २८०. असम्पापुणन्तोति आरभित्वा सम्पत्तुं असक्कोन्तो। अविसहमानोति आरभितुमेव असक्कोन्तो। खारिन्ति परिक्खारं । तं पन विभजित्वा दस्सेतुं "अरणी"तिआदि वुत्तं । तत्थ अरणीति अग्गिधमनकं अरणीद्वयं । सुजाति दब्बि । आदि-सद्देन तिदण्डतिघटिकादिं सङ्गण्हाति खारिभरितन्ति खारीहि पुण्णं । ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव, किं अङ्गं पन बाहिरकपब्बजितेति तत्थ विसेसं दस्सेतुं "कामञ्चा"तिआदि वुत्तं । वुत्तनयेनाति "कप्पियकरण...पे०... वत्तकरणवसेना'"ति एवं वुत्तेन नयेन। परिचारको होति उपसम्पन्नभावस्स विसिट्ठभावतो। "नवकोटिसहस्सानी"तिआदिना (विसुद्धि० १.२०; पटि० म० अट्ठ० ३७) वुत्तप्पभेदानं अनेकसहस्सानं संवरविनयानं समादियित्वा वत्तनेन उपरिभूता अग्गभूता सम्पदाति हि “उपसम्पदा'"ति वुच्चतीति । गुणाधिकोपीति गुणेहि उक्कट्ठोपि । अयं पनाति वुत्तलक्खणो तापसो |
तापसा नाम कम्मवादिकिरियावादिनो, न सासनस्स पटाणीभूता, यतो नेसं पब्बजितुं आगतानं तिथियपरिवासेन विनाव पब्बज्जा अनुञाताति कत्वा “कस्मा पना"ति चोदनं समुट्ठपेति चोदको । आचरियो “यस्मा"तिआदिना चोदनं परिहरति । "ओसक्किस्सती"ति सङ्घपतो वुत्तमत्थं विवरितुं "इमस्मिही"तिआदि वुत्तं । खुरधारूपमन्ति खुरधारानं मत्थकेनेव अक्कमित्वा गमनूपमं । अजेति अञ्जे भिक्खू । अग्गिसालन्ति अग्गिहुत्तसालं । नानादारूहीति पलासदण्डादिनानाविधसमिधादारूहि ।
इदन्ति "चतुद्वारं आगारं कत्वा"तिआदिना वुत्तं । अस्साति अस्स चतुत्थस्स पुग्गलस्स । पटिपत्तिमुखन्ति कोहञपटिपत्तिया मुखमत्तं । सो हि नानाविधेन कोहओन लोकं विम्हापेन्तो तत्थ अच्छति, तेनाह "इमिना हि मुखेन सो एवं पटिपज्जती"ति |
खलादीसु मनुस्सानं सन्तिके उपतिट्ठित्वा वीहिमुग्गतिलमासादीनि भिक्खाचरियानियामेन सङ्कड्डित्वा उञ्छनं उच्छा, सा एव चरिया वुत्ति एतेसन्ति उज्छाचरिया। अग्गिपक्केन जीवन्तीति अग्गिपक्किका, न अग्गिपक्किका अनग्गिपक्किका। उञ्छाचरिया हि खलेसु गन्त्वा खलग्गं नाम मनुस्सेहि दिय्यमानं धनं गण्हन्ति, तं इमे न गण्हन्तीति अनग्गिपक्किका नाम जाता । असामपाकाति असयंपाचका | अस्ममुट्ठिना
271
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org