________________
(३.२६७-२६७)
दासिपुत्तवादवण्णना
२६५
"अवुसितवायेवा''तिआदिवचनञ्च मानवसेन समणेन गोतमेन वुत्तन्ति मञतीति अधिप्पायेनाह "निम्मानो दानि जातोति मञमानो''ति ।
दासिपुत्तवादवण्णना २६७. निम्मादेतीति अ-कारस्स आ-कारं कत्वा निद्देसोति आह “निम्मदेती"ति । कामं गोत्तं नामेतं पितितो लद्धब्बं, न मातितो न हि ब्राह्मणानं सगोत्ताय आवाहविवाहो इच्छितो, गोत्तनामं पन यस्मा जातिसिद्धं, न कित्तिमं, जाति च उभयसम्बन्धिनी, तस्मा "मातापेत्तिकन्ति मातापितूनं सन्तक"न्ति वुत्तं । नामगोत्तन्ति गोत्तनामं, न कित्तिमनाम, न गुणनामं वा । तत्थ “कण्हायनो''ति निरुळ्हा या नामपण्णत्ति, तं सन्धायाह "पण्णत्तिवसेन नामन्ति । तं पन कण्हइसितो पट्ठाय तस्मिं कुलपरम्परावसेन आगतं, न एतस्मिंयेव निरुळ्हं, तेन वुत्तं "पवेणीवसेन गोत्त"न्ति । गोत्त-पदस्स पन अत्थो हेट्ठा वुत्तोयेव । अनुस्सरतोति एत्थ न केवलं अनुस्सरणं अधिप्पेतं, अथ खो कुलसुद्धिवीमंसनवसेनाति आह "कुलकोटिं सोधेन्तस्सा"ति । अय्यपुत्ताति अय्यिकपुत्ताति आह "सामिनो पुत्ता'ति । दिसा ओक्काकरो अन्तोजाता दासीति आह “घरदासिया पुत्तो"ति । एत्थ च यस्मा अम्बठ्ठो जातिं निस्साय मानत्थद्धो, न चस्स याथावतो जातिया अविभाविताय माननिग्गहो होति. माननिग्गहे च कते अपरभागे रतनत्तये पसीदिस्सति, न “दासी''ति वाचा फरुसवाचा नाम होति चित्तस्स सहभावतो। अभयसुत्तञ्चेत्थ (म० नि० २.८३; अ० नि० १.४.१८४) निदस्सनं । केचि च सत्ता अग्गिना विय लोहादयो कक्खळाय वाचाय मुदुभावं गच्छन्ति, तस्मा भगवा अम्बटुं निब्बिसेवनं कातुकामो “अय्यपुत्ता सक्या भवन्ति, दासिपुत्तो त्वमसि सक्यान''न्ति अवोच ।
ठपेन्तीति पञपेन्ति, तेनाह “ओक्काको"तिआदि । पभा निच्छरति दन्तानं अतिविय पभस्सरभावतो।
पठमकप्पिकानन्ति पठमकप्पस्स आदिकाले निब्बत्तानं । किर-सद्दो अनुस्सवत्थे, तेन यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेति | महासम्मतस्साति “अयं नो राजा''ति महाजनेन सम्मन्नित्वा ठपितत्ता “महासम्मतो''ति एवं सम्मतस्स । यं सन्धाय वदन्ति
265
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org