________________
(१.१४९-१४९)
विभत्तिहारवण्णना
१७५
तण्हाविज्जाय सङ्गहो, ताहि अनमतग्गसंसारवट्ट आवत्तति । वेदनानं समुदयादियथाभूतवेदनेन भगवतो परिजात्तयविसुद्धि, ताय पञापारमिमुखेन सब्बपारमियो आवत्तन्ति । “अजानतं अपस्सत"न्ति अविज्जाग्गहणेन अयोनिसोमनसिकारपरिग्गहो, तेन च अयोनिसोमनसिकारमूलका धम्मा आवत्तन्ति । “तण्हागतानं परितस्सितविप्फन्दित"न्ति तण्हाग्गहणेन नव तण्हामूलका धम्मा आवत्तन्ति, "तदपि फस्सपच्चया''तिआदि सस्सतादिपञापनस्स पच्चयाधीनवुत्तिदस्सनं, तेन अनिच्चतादिलक्खणत्तयं आवत्तति । छन्नं फस्सायतनानं यथाभूतं पजाननेन विमुत्तिसम्पदानिद्देसो, तेन सत्तपि विसुद्धियो आवत्तन्ति । "उच्छिन्नभवनेत्तिको तथागतस्स कायो"ति तण्हापहानं, तेन भगवतो सकलसंकिलेसप्पहानं आवत्ततीति अयं आवत्तो हारो।
विभत्तिहारवण्णना
आघातानन्दादयो अकुसला धम्मा, तेसं अयोनिसोमनसिकारादि पदट्ठानं | येहि पन धम्मेहि आघातानन्दादीनं अकरणं अप्पवत्ति, ते अब्यापादादयो कुसला धम्मा, तेसं योनिसोमनसिकारादि पदट्ठानं । तेसु आघातादयो कामावचराव, अब्यापादादयो चतुभूमका। तथा पाणातिपातादीहि पटिविरति कुसला वा अब्याकता वा, तस्सा हिरोत्तप्पादयो धम्मा पदट्टानं । तत्थ कुसला सिया कामावचरा, सिया लोकुत्तरा, अब्याकता लोकुत्तराव । “अस्थि भिक्खवे अ व धम्मा गम्भीरा''ति वुत्तधम्मा सिया कुसला, सिया अब्याकता, तत्थ कुसलानं वुढानगामिनिविपस्सना पदट्ठानं । अब्याकतानं मग्गधम्मा, विपस्सना, आवज्जना वा पदट्टानं । तेसु कुसला लोकुत्तरा, अब्याकता सिया कामावचरा, सिया लोकुत्तरा, सब्बापि दिट्ठियो अकुसलाव कामावचराव, तासं अविसेसेन मिच्छाभिनिवेसे अयोनिसोमनसिकारो पदट्टानं । विसेसतो पन सन्ततिघनविनिब्भोगाभावतो एकत्तनयस्स मिच्छागाहो अतीतजातिअनस्सरणतक्कसहितो सस्सतदिद्रिया पदहानं । हेतुफलभावेन सम्बन्धभावस्स अग्गहणतो नानत्तनयस्स मिच्छागाहो तज्जासमन्नाहारसहितो उच्छेददिट्ठिया पदट्टानं । एवं सेसदिट्ठीनम्पि यथासम्भवं वत्तब्बं । “वेदनान''न्ति एत्थ वेदना सिया कसला, सिया अब्याकता, सिया कामावचरा. सिया रूपावचरा. सिया अरूपावचरा, फस्सो तासं पदट्टानं । वेदनानं समुदयादियथाभूतवेदनं मग्गजाणं, अनुपादाविमुत्ति फलं, तेसं “अञ्चेव धम्मा गम्भीरा"ति एत्थ वुत्तनयेन धम्मादिविभागो नेतब्बो । “अजानतं अपस्सत"न्तिआदीसु अविज्जा तण्हा अकुसला कामावचरा, तासु अविज्जाय आसवा, अयोनिसोमनसिकारो एव वा पदट्टानं । तण्हाय संयोजनियेसु धम्मसु
175
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org