________________
१६६
दीघनिकाये सीलक्खन्धवग्गटीका
दिस्सति,
वसन्तरजात
वृत्तं ।
वदन्ति, अच्छरियवेगाभिहताति युत्तं विय पारमिपरिपूरणपुञ्ञतेजेन अक्तुं कम्पितत्ता "अकालकम्पनेना" ति साधुकारदानवसेन अकम्पित्थ यथा तं धम्मचक्कप्पवत्तने (सं० नि० ३.५.१०८१; महाव० १३; पटि० म० २.३० ) । सङ्गीतिकालादीसुपि साधुकारदानवसेन अकम्पित्थाति वेदितब्बं । अयं तावेत्थ अट्ठकथाय लीनत्थवण्णना ।
देसनं
पकरणनयवण्णना
अयं पन पकरणनयेन पाळिया अत्थवण्णना- सा पनायं अत्थवण्णना यस्मा देसनाय समुट्ठानप्पयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुकरा होति सुविज्ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्वारयिस्साम । तत्थ समुट्ठानं ताव वुत्तं “वण्णावण्णभणन”न्ति। अपिच निन्दापसंसासु विनेय्याघातानन्दादिभावानापत्ति, तत्थ च आदीनवदस्सनं समुट्ठानं । तथा निन्दापसंसासु पटिपज्जनक्कमस्स, पसंसाविसयस्स खुद्दकादिवसेन अनेकविधस्स सीलस्स, सब्बञ्जतञ्ञणस्स सस्सतादिदिट्ठिट्ठानेसु तत्त्तरि च अप्पटिहतचारताय, तथागतस्स च कत्थचि अपरियापन्नताय अनवबोधो समुट्ठानं ।
वृत्तविपरियायेन पयोजनं वेदितब्बं । विनेय्याघातानन्दादिभावापत्ति आदिकव्हि इमं पयोजेतीति ।
तथा
कुहनलपनादिनानाविधमिच्छाजीवविद्धंसनं,
द्वासट्ठिदिट्ठिजालविनिवेठनं, दिट्ठसीसेन पच्चयाकारविभावनं, छफस्सायतनवसेन चतुसच्चकम्मट्ठाननिद्देसो, सब्बदिट्टिगतानं अनवसेसपरियादानं, अत्तनो
अनुपादापरिनिब्बानदीपनञ्च पयोजनानि ।
( १.१४९ - १४९)
Jain Education International
वण्णावण्णनिमित्तं अनुरोधविरोधवन्तचित्ता कुहनादिविविधमिच्छाजीवनिरता सस्सतादिदिट्ठिपङ्कं निमुग्गा, सीलक्खन्धादीसु अपरिपूरकारिताय अनवबुद्धगुणविसेसत्राणा विनेय्या इमिस्सा धम्मदेसनाय भाजनं ।
पिण्डत्था पन आघातादीनं अकरणीयतावचनेन पटिआनुरूपं समणसञ्ञाय नियोजनं, खन्तिसोरच्चानुट्ठानं, ब्रह्मविहारभावनानुयोगो, सद्धापञ्ञसमायोगो, सतिसम्पञ्जञधिट्ठानं, पटिसङ्घानभावनाबलसिद्धि, परियुट्ठानानुसयप्पहानं, उभयहितपटिपत्ति, लोकधम्मेहि अनुपलेपो च दस्सिता होन्ति । तथा पाणातिपातादीहि पटिविरतिवचनेन
166
For Private & Personal Use Only
www.jainelibrary.org