________________
(१.८४-८४)
उच्छेदवादवण्णना
१५३
सतिपि कारणपरियेसनस्स सम्भवे दिट्ठिगतिकवादानं अनादरणीयभावदस्सनत्थं "तत्थ न एकन्तेन कारणं परियेसितब्ब"न्ति वुत्तन्ति दट्ठब् । एतेसञ्च सञ्जीअसञ्जीनेवसञ्जीनासञ्जीवादानं “अरोगो परं मरणा"ति वचनतो सस्सतदिट्ठिसङ्गहो पाकटोयेव ।
उच्छेदवादवण्णना
८४. असतो विनासासम्भवतो अस्थिभावनिबन्धनो उच्छेदोति वृत्तं "सतो"ति । यथा हेतुफलभावेन पवत्तमानानं सभावधम्मानं सतिपि एकसन्तानपरियापन्नानं भिन्नसन्ततिपतितेहि विसेसे हेतुफलानं परमत्थतो भिन्नसभावत्ता भिन्नसन्तानपतितानं विय अच्चन्तभेदसन्निट्ठानेन नानत्तनयस्स मिच्छागहणं उच्छेदाभिनिवेसस्स कारणं, एवं हेतुफलभूतानं धम्मानं विज्जमानेपि सभावभेदे एकसन्ततिपरियापन्नताय एकत्तनयेन अच्चन्तमभेदग्गहणम्पि कारणं एवाति दस्सेतुं “सत्तस्सा''ति वुत्तं पाळियं । सन्तानवसेन हि वत्तमानेसु खन्धेसु घनविनिब्भोगाभावेन सत्तगाहो, सत्तस्स च अस्थिभावगाहनिबन्धनो उच्छेदगाहो यावायं अत्ता न उच्छिज्जति, तावायं विज्जतियेवाति गहणतो, निरुदयविनासो वा इध उच्छेदोति अधिप्पेतोति आह "उपच्छेद"न्ति। विसेसेन नासो विनासो, अभावो। सो पन मंसचक्खुपञाचक्खूनं दस्सनपथातिक्कमोयेव होतीति आह “अदस्सन"न्ति । अदस्सने हि नास-सद्दो लोके निरुळहोति । भावविगमन्ति सभावापगमं । यो हि निरुदयविनासवसेन उच्छिज्जति, न सो अत्तनो सभावेन तिकृतीति। लाभीति दिब्बचक्खुजाणलाभी । चुतिमत्तमेवाति सेक्खपुथुज्जनानम्पि चुतिमत्तमेव। न उपपातन्ति पुब्बयोगाभावेन, परिकम्माकरणेन वा उपपातं दटुं न सक्कोति । “अलाभी च को परलोकं न जानाती"ति नत्थिकवादवसेन, महामूळहभावेनेव वा “इतो अञो परलोको अत्थी''ति अनवबोधमाह । एत्तकोयेव विसयो, यो यं इन्द्रियगोचरोति । अत्तनो धीतुया हत्थगण्हनकराजादि विय कामसुखगिद्धताय वा । “न पुन विरुहन्ती"ति पतितपण्णानं वण्टेन अप्पटिसन्धिकभावमाह । एवमेव सत्ताति यथा पण्डुपलासो बन्धना पवुत्तो न पटिसन्धियति, एवं सब्बे सत्ता अप्पटिसन्धिकमरणमेव निगच्छन्तीति । जलपुब्बूळकूपमा हि सत्ताति तस्स लद्धि । तथाति वुत्तप्पकारेन । लाभिनोपि चुतितो उद्धं अदस्सनेनेव इमा दिट्ठियो उप्पज्जन्तीति आह "विकप्पेत्वा वा"ति ।
एत्थाह - यथा अमराविक्खेपिकवादा एकन्तअलाभीवसेनेव दस्सिता, यथा च
153
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org