________________
दीघनिकाये पाथिकवग्गट्ठकथा
(५.१४१-१४१)
महासमुद्दे पन न तत्तकंयेव उदकं, अथ खो अनन्तमपरिमाणं | चतुरासीतियोजनसहस्सं गम्भीरो हि महासमुद्दो, एवमेव एकब्यामयोत्ततो पट्ठाय नवब्यामयोत्तेन आतउदकं विय लोकियमहाजनेन दिट्ठबुद्धगुणा वेदितब्बा। दसब्यामयोत्तेन दसब्यामट्ठाने जातउदकं विय सोतापन्नेन दिट्ठबुद्धगुणा। वीसतिब्यामयोत्तेन वीसतिब्यामट्ठाने आतउदकं विय सकदागामिना दिट्ठबद्धगणा। तिसब्यामयोत्तेन तिसब्यामट्ठाने आतउदकं विय अनागामिना दिट्ठबुद्धगुणा । चत्तालीसब्यामयोत्तेन चत्तालीसब्यामट्ठाने आतउदकं विय अरहता दिट्ठबुद्धगुणा । पासब्यामयोत्तेन पञासब्यामट्ठाने आतउदकं विय असीतिमहाथेरेहि दिट्ठबुद्धगुणा । सतब्यामयोत्तेन सतब्यामट्ठाने आतउदकं विय चतूहि महाथेरेहि दिट्ठबुद्धगुणा। सहस्सब्यामयोत्तेन सहस्सब्यामट्ठाने आतउदकं विय महामोग्गल्लानत्थेरेन दिट्ठबुद्धगुणा। चतुरासीतिब्यामसहस्सयोत्तेन चतुरासीतिब्यामसहस्सट्टाने आतउदकं विय धम्मसेनापतिना सारिपुत्तत्थेरेन दिट्ठबुद्धगुणा । तत्थ यथा सो पुरिसो महासमुद्दे उदकं नाम न एत्तकंयेव, अनन्तमपरिमाणन्ति गण्हाति, एवमेव आयस्मा सारिपुत्तो धम्मन्वयेन अन्वयबुद्धिया अनुमानेन नयग्गाहेन सावकपारमीजाणे ठत्वा दसबलस्स गुणे अनुस्सरन्तो "बुद्धगुणा अनन्ता अपरिमाणा''ति सद्दहि ।
थेरेन हि दिट्ठबुद्धगुणेहि धम्मन्वयेन गहेतब्बबुद्धगुणायेव बहुतरा । यथा कथं विय ? यथा इतो नव इतो नवाति अट्ठारस योजनानि अवत्थरित्वा गच्छन्तिया चन्दभागाय महानदिया पुरिसो सूचिपासेन उदकं गण्हेय्य, सूचिपासेन गहितउदकतो अग्गहितमेव बहु होति । यथा वा पन पुरिसो महापथवितो अङ्गुलिया पंसुं गण्हेय्य, अङ्गुलिया गहितपंसुतो अवसेसपंसुयेव बहु होति । यथा वा पन पुरिसो महासमुद्दाभिमुखि अङ्गुलिं करेय्य, अङ्गुलिअभिमुखउदकतो अवसेसं उदकंयेव बहु होति । यथा च पुरिसो आकासाभिमुखिं अङ्गुलिं करेय्य, अङ्गुलिअभिमुखआकासतो सेसआकासप्पदेसोव बहु होति । एवं थेरेन दिह्रबुद्धगुणेहि अदिट्ठा गुणाव बहूति वेदितब्बा । वुत्तम्पि चेतं
"बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञमभासमानो । खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा''ति ।।
एवं थेरस्स अत्तनो च सत्थु च गुणे अनुस्सरतो यमकमहानदीमहोघो विय
54
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org