________________
[अ-अ]
सद्दानुक्कमणिका
अरञसेनासनं-३१८
अरियसच्चानन्ति-११९ अरञारामा-११५
अरियाति-११४ अरणीसहितन्ति-३६१
अरियायतनवणिप्पथानं-११७ अरति-३३३
अरियोति-३५२ अरतिरतिसहो-३१४
अरुणसिखाय-१२८ अरहतीति-४०,३०८
अरूपकम्मट्ठानञ्च-२८१ अरहत्तनिकूटेन-१२४, २३७, २९०, ३५६
अरूपकम्मट्ठानं-२८२,२८३, २८४, ३२७,३२८ अरहत्तप्पत्तखीणासवे-२४३
अरूपक्खन्धगोचरं-८५ अरहत्तप्पत्तभिक्खु-२४२.
अरूपसञीति-९२,१३६ अरहत्तफलं-३५७
अरूपसत्तकं-१२३ अरहत्तमग्गविज्जा-२१२
अरूपसमापत्तिं-३५५ अरहत्तमग्गसुखञ्चेव-२१२
अरूपावचरज्झानम्पि-९३ अरहत्तमग्गेन-३३१, ३३३, ३३४, ३३७, ३३८, | अरूपावचरज्झानानं-२९ ३४०, ३४३, ३४४, ३४५, ३४६, ३४७
अरूपावचरदेवता-२४३ अरहत्तं-१०, २८,५५,७५, ९१,९३,१०५, १०६, अरूपिन्ति-८५
१२०, १२२, १२५, १३२, १३३, १४८, १५३, अरोगाति-३५८ १५८, १६३, २०१, २४१, २४२, २८५, २८६, अलमत्थदसतरोति-२२७ २८७, २८८, २९०,३०३, ३०४, ३०५, ३१८, अलाबुमत्ता-५
३१९, ३२७, ३४२, ३५६, ३५७, ३५८, ३६३ ।। अलाभाति-१४५ अरहन्तोति-१५३
अलं फासुविहाराय-३३१ अरहाति-३५७
अलंसाटक-३३३ अरिट्ठकदेवा-२५४
अल्लकप्पं-१८३ अरियदेवता-२४७
अल्लीयन्ति-४९ अरियधनदायज्जं-३४३
अवकारो-५६ अरियधनानि-३४२
अवचो-२९६ अरियधम्मन्ति-२१२
अवन्तीनं-२२८ अरियपुग्गला-८५
अविक्खेपकिच्चं-३३९ अरियफलानि-३१८
अविखेपलक्खणो-१०८ अरियब्रह्मानो-२५६
अविचारन्ति-२८४,२९० अरियभूमि-५२, २८५, २९५
अविज्जन्धकारं-२९ अरियमग्गधम्मस्स-१६२
अविज्जा-७६,८७, २१२ अरियमग्गेन - ४७, १३२, १४६, २२५, ३१०, ३५१ अविज्जाति-८७ अरियमग्गोति-४६
अविज्जादिपटिच्चसमुष्पादं-३१९ अरियवंसदेसनाय-३०७
अविज्जानिरोधा-४७,९१ अरियवंसं-१०२, ११३
अविज्जानुसयन्ति-७५ अरियसबो-२५५
अविज्जापच्चयसम्भूतसमुदागतट्ठो-७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org