________________
(८.३५५-३५५)
मघमाणववत्थु
कामाभिभूति दुविधानम्पि कामानं अभिभू । सतिया विहीनाति झानसतिविरहिता ।
तिण्णं तेसन्ति तेसु तीसु जनेसु । आवसिनेत्थ एकोति तत्थ हीने काये एकोयेव आवासिको जातो । सम्बोधिपथानुसारिनोति अनागामिमग्गानुसारिनो । देवेपि हन्तीति द्वे देवलोके हीळेन्ता अधोकरोन्ता उपचारप्पनासमाधीहि समाहितत्ता अत्तनो पादपसुं देवतानं मत्थके ओकिरन्ता आकासे उप्पतित्वा गताति ।
एतादिसी धम्मप्पकासनेत्थाति एत्थ सासने एवरूपा धम्मप्पकासना, याय सावका एतेहि गुणेहि समन्नागता होन्ति । न तत्थ किं कङ्क्षति कोचि सांवकोति किं तत्थ सावकेसु कोचि एकसावकोपि बुद्धादीसु वा चातुद्दिसभावे वा न कङ्क्षति “ सब्बदिसासु असज्जमानो अगय्हमानो विहरतीति । इदानि भगवतो वण्णं भणन्तो “नितिण्णओघं विचिकिच्छछिन्नं, बुद्धं नमस्साम जिनं जनिन्दन्ति आह । तत्थ विचिकिच्छछिन्नन्ति छिन्नविचिकिच्छं । जनिन्दन्ति सब्बलोकुत्तमं ।
२७१
यं ते धम्मन्ति यं तव धम्मं । अज्झगंसु तेति ते देवपुत्ता अधिगता । कार्य ब्रह्मपुरोहितन्ति अम्हाकं पस्सन्तानंयेव ब्रह्मपुरोहितसरीरं । इदं वुत्तं होति - यं तव धम्मं जानित्वा तेसं तिण्णं जनानं ते द्वे विसेसगू अम्हाकं परसन्तानंयेव कायं ब्रह्मपुरोहितं अधिगन्त्वा मग्गफलविसेसं अज्झगंसु, मयम्पि तस्स धम्मस्स पत्तिया आगतम्हासि मारिसाति । आगतम्हसेति सम्पत्तम्ह । कतावकासा भगवता, पञ्हं पुच्छेमु मारिसाति सचे नो भगवा ओकासं करोति, अथ भगवता कतावकासा हुत्वा पञ्हं, मारिस, पुच्छेय्यामाति अत्थो ।
Jain Education International
मघमाणववत्थु
३५५. दीघरत्तं विसुद्धो खो अयं यक्खोति चिरकालतो पभुति विसुद्धो । चिरकालतो ? अनुप्पन्ने बुद्धे मगधरट्ठे मचलगामके मघमाणवकालतो पट्ठाय । तदा किरेस एकदिवसं कालस्सेव वुट्ठाय गाममज्झे मनुस्सानं गामकम्मकरणट्टानं गन्त्वा अत्तनो ठितट्ठानं पादन्तेनेव पंसुकचवरं अपनेत्वा रमणीयमकासि, अञ्ञो आगन्त्वा तत्थ अट्ठासि । सो तावतकेनेव सतिं पटिलभित्वा मज्झे गामस्स खलमण्डलमत्तं ठानं सोधेत्वा वालुकं
271
For Private & Personal Use Only
www.jainelibrary.org