________________
२३२
दीघनिकाये महावग्गट्ठकथा
(६.३२०-३२०)
एकोदिभूतो। करुणेधिमुत्तोति करुणाझाने अधिमुत्तो, तं झानं निब्बत्तेत्वाति अत्थो । निरामगन्धोति विस्सगन्धविरहितो । एत्थ ठितोति एतेसु धम्मेसु ठितो । एत्थ च सिक्खमानोति एतेसु धम्मेसु सिक्खमानो । अयमेत्थ सद्धेपो, वित्थारो पन उपरि महागोविन्देन च ब्रह्मना च वुत्तोयेव।
३२०. तत्थ एते अविद्वाति एते आमगन्धे अहं अविद्वा, न जानामीति अत्थो । इध ब्रूहि धीराति ते मे त्वं इध धीर पण्डित, ब्रूहि, वद । केनावटा वाति पजा कुरुतूति कतमेन किलेसावरणेन आवरिता पजा पूतिका वायति । आपायिकाति अपायूपगा । निवुतब्रह्मलोकाति निवुतो पिहितो ब्रह्मलोको अस्साति निवुतब्रह्मलोको । कतमेन किलेसेन पजाय ब्रह्मलोकूपगो मग्गो निवुतो पिहितो पटिच्छन्नोति पुच्छति ।
कोथो मोसवज्जं निकति च दुब्भोति कुज्झनलक्खणो कोधो च, परविसंवादनलक्खणो मुसावादो च, सदिसं दस्सेत्वा वञ्चनलक्खणा निकति च, मित्तदुब्भनलक्खणो दुब्भो च । कदरियता अतिमानो उसूयाति थद्धमच्छरियलक्खणा कदरियता च, अतिक्कमित्वा मानलक्खणो अतिमानो च, परसम्पत्तिखीयनलक्खणा उसूया च। इच्छा विविच्छा परहेठना चाति तण्हालक्खणा इच्छा च, मच्छरियलक्खणा विविच्छा च, विहिंसालक्खणा परहेठना च। लोभो च दोसो च मदो च मोहोति यत्थ कत्थचि लुब्भनलक्खणो लोभो च, दुस्सनलक्खणो दोसो च, मज्जनलक्खणो मदो च, मुव्हनलक्खणो मोहो च । एतेसु युत्ता अनिरामगन्धाति एतेसु चुद्दससु किलेसेसु युत्ता पजा निरामगन्धा न होति, आमगन्धा सकुणपगन्धा पूतिगन्धायेवाति वदति । आपायिका निवुतब्रह्मलोकाति एसा पन आपायिका चेव होति, पटिच्छन्नब्रह्मलोकमग्गा चाति । इदं पन सुत्तं कथेन्तेन आमगन्धसुत्तेन दीपेत्वा कथेतब्द, आमगन्धसुत्तम्पि इमिना दीपेत्वा कथेतब्बं ।
ते न सुनिम्मदयाति ते आमगन्धा सुनिम्मदया सुखेन निम्मदेतब्बा पहातब्बा न होन्ति, दुप्पजहा दुज्जयाति अत्थो । यस्स दानि भवं गोविन्दो कालं मञ्जतीति “यस्सा पब्बज्जाय भवं गोविन्दो कालं मञति, अयमेव होतु, एवं सति मय्हम्पि तव सन्तिके आगमनं स्वागमनं भविस्सति, कथितधम्मकथा सुकथिता भविस्सति, त्वं तात सकलजम्बुदीपे अग्गपुरिसो दहरो पठमवये ठितो, एवं महन्तं नाम सम्पत्तिसिरिविलासं पहाय तव पब्बजनं नाम गन्धहत्थिनो अयबन्धनं छिन्दित्वा गमनं विय अतिउळारं, बुद्धतन्ति नामेसा''ति महापुरिसस्स दळहीकम्मं कत्वा ब्रह्मा सनकुमारो ब्रह्मलोकमेव गतो ।
232
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org