________________
दीघनिकाये महावग्गट्ठकथा
नगरपरिक्खारेहि सुपरिक्खतं होती' ति ( अ० नि० २.७.६७) एत्थ परिवारो परिक्खारो नाम । “गिलानपच्चयजीवितपरिक्खारो " ति ( दी० नि० ३.१८२) एत्थ सम्भारो परिक्खारो नाम । इध पन परिवारपरिक्खारवसेन "सत्त समाधिपरिक्खारा "ति वुत्तं । परिक्खताति परिवारिता । अयं वुच्चति सो अरियो सम्मासमाधीति अयं सत्तहि रतनेहि परिवुतो चक्कवत्त वित्तहि अङ्गेहि परिवुतो “ अरियो सम्मासमाधी" ति वुच्चति । सउपनिसो इतिपीति सउपनिस्सयो इतिपि वुच्चति, सपरिवारो येवाति वृत्तं होति । सम्मादिट्ठिस्साति सम्मादिट्ठियं ठितस्स । सम्मासङ्घप्पो पहोतीति सम्मासङ्कप्पो पवत्तति । एस नयो सब्बपदेसु । अयं पनत्थो मग्गवसेनापि फलवसेनापि वेदितब्बो । कथं ? मग्गसम्मादिट्ठियं ठितस्स मग्गसम्मासङ्कप्पो पहोति...पे०... मग्गञाणे ठितस्स मग्गविमुत्ति पहोति । तथा फलसम्मादिट्ठियं ठितस्स फलसम्मासङ्कप्पो पहोति...पे० फलसम्माञाणे ठितस्स फलविमुत्ति पहोतीति ।
२१४
स्वाक्खातोतिआदीनि विसुद्धिमग्गे वण्णितानि । अपारुताति विवटा । अमतस्साति निब्बानस्स । द्वाराति पवेसनमग्गा । अवेच्चप्पसादेनाति अचलप्पसादेन । धम्मविनीताति सम्मानिय्यानेन निय्याता ।
अत्थायं इतरा पजाति अनागामिनो सन्धायाह, अनागामिनो च अत्थीति वुत्तं होति । पुञ्ञभागाति पुञ्ञकोट्ठासेन निब्बत्ता । ओत्तप्पन्ति ओत्तप्पमानो । तेन कदाचि नाम मुसा अस्साति मुसावादभयेन सङ्घातुं न सक्कोमि, न पन मम सङ्घातुं बलं नत्थीति दीपेति ।
(५.२९१-२९२)
२९१. तं किं मञ्ञति भवन्ति इमिना केवलं वेस्सवणं पुच्छति, न पनस्स एवरूपो सत्था नाहोसीति वा न भविस्सतीति वा लद्धि अस्थि । सब्बबुद्धानहि अभिसमये विसेसो नत्थि ।
२९२. सयंपरिसायन्ति अत्तनो परिसायं । तयिदं ब्रह्मचरियन्ति इदं सकलं सिक्खत्तयब्रह्मचरियं । सेसं उत्तानमेव । इमानि पन पदानि धम्मसङ्गाहकत्थेरेहि ठपितानीति |
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
जनवसभसुत्तवण्णना निट्ठिता ।
Jain Education International
214
For Private & Personal Use Only
www.jainelibrary.org