________________
१५८
दीघनिकाये महावग्गट्ठकथा
(३.२०८-२०९)
मेत्तेन कायकम्मेनाति मेत्तचित्तवसेन पवत्तितेन मुखधोवनदानादिकायकम्मेन । हितेनाति हितवुद्धिया कतेन । सुखेनाति सुखसोमनस्सेनेव कतेन, न दुक्खिना दुम्मनेन हुत्वाति अत्थो। अद्वयेनाति द्वे कोट्ठासे कत्वा अकतेन । यथा हि एको सम्मुखाव करोति न परम्मुखा, एको परम्मुखाव करोति न सम्मुखा एवं विभागं अकत्वा कतेनाति वुत्तं होति। अप्पमाणेनाति पमाणविरहितेन । चक्कवाळम्पि हि अतिसम्बाधं, भवग्गम्पि अतिनीचं, तया कतं कायकम्ममेव बहुन्ति दस्सेति ।
__ मेत्तेन वचीकम्मेनाति मेत्तचित्तवसेन पवत्तितेन मुखधोवनकालारोचनादिना वचीकम्मेन । अपि च ओवादं सुत्वा - “साधु, भन्ते''ति वचनम्पि मेत्तं वचीकम्ममेव । मेत्तेन मनोकम्मेनाति कालस्सेव सरीरपटिजग्गनं कत्वा विवित्तासने निसीदित्वा - “सत्था अरोगो होतु, अब्यापज्जो सुखी'"ति एवं पवत्तितेन मनोकम्मेन । कतपुञोसीति कप्पसतसहस्सं अभिनीहारसम्पन्नोसीति दस्सेति । कतपुओसीति च एत्तावता विस्सत्थो मा पमादमापज्जि, अथ खो पधानमनुयुञ्ज । एवहि अनुयुत्तो खिप्पं होहिसि अनासवो, धम्मसङ्गीतिकाले अरहत्तं पापुणिस्ससि । न हि मादिसस्स कतपारिचरिया निप्फला नाम होतीति दस्सेति ।
२०८. एवञ्च पन वत्वा महापथविं पत्थरन्तो विय आकासं वित्थारेन्तो विय चक्कवाळगिरि ओसारेन्तो विय सिनेलं उक्खिपेन्तो विय महाजम्बु खन्धे गहेत्वा चालेन्तो विय आयस्मतो आनन्दस्स गुणकथं आरभन्तो अथ खो भगवा भिक्खू आमन्तेसि । तत्थ "येपि ते, भिक्खवे, एतरही"ति कस्मा न वुत्तं ? अञस्स बुद्धस्स नत्थिताय । एतेनेव चेतं वेदितब्बं - “यथा चक्कवाळन्तरेपि अञ्जो बुद्धो नत्थी''ति । पण्डितोति ब्यत्तो । मेधावीति खन्धधातुआयतनादीसु कुसलो ।
२०९. भिक्खुपरिसा आनन्दं दस्सनायाति ये भगवन्तं पस्सितुकामा थेरं उपसङ्कमन्ति, ये च “आयस्मा किरानन्दो समन्तपासादिको अभिरूपो दस्सनीयो बहुस्सुतो सङ्घसोभनो''ति थेरस्स गुणे सुत्वा आगच्छन्ति, ते सन्धाय “भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमन्ती''ति वुत्तं । एस नयो सब्बत्थ । अत्तमनाति सवनेन नो दस्सनं समेतीति सकमना तुट्ठचित्ता। धम्मन्ति “कच्चि, आवुसो, खमनीयं, कच्चि यापनीयं, कच्चि योनिसो मनसिकारेन कम्मं करोथ, आचरियुपज्झाये वत्तं पूरेथा''ति एवरूपं पटिसन्थारधम्मं । तत्थ भिक्खुनीसु- “कच्चि, भगिनियो, अट्ठ गरुधम्मे समादाय वत्तथा"ति इदम्पि नानाकरणं होति । उपासकेसु आगतेसु "उपासक, न ते कच्चि सीसं वा अङ्गं
158
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org