________________
१५६
दीघनिकाये महावग्गट्ठकथा
(३.२०३-२०४)
आनन्दपुच्छाकथावण्णना
२०३. अदस्सनं, आनन्दाति यदेतं मातुगामस्स अदस्सनं, अयमेत्थ उत्तमा पटिपत्तीति दस्सेति । द्वारं पिदहित्वा सेनासने निसिन्नो हि भिक्खु आगन्त्वा द्वारे ठितम्पि मातुगामं याव न पस्सति, तावस्स एकंसेनेव न लोभो उप्पज्जति, न चित्तं चलति । दस्सने पन सतियेव तदुभयम्पि अस्स । तेनाह – “अदस्सनं आनन्दा'ति । दस्सने भगवा सति कथन्ति भिक्खं गहेत्वा उपगतहानादीसु दस्सने सति कथं पटिपज्जितब्बन्ति पुच्छति । अथ भगवा यस्मा खग्गं गहेत्वा - "सचे मया सद्धिं आलपसि, एत्थेव ते सीसं पातेस्सामी''ति ठितपुरिसेन वा, “सचे मया सद्धिं आलपसि, एत्थेव ते मंसं मुरुमुरापेत्वा खादिस्सामी''ति ठितयक्खिनिया वा आलपितुं वरं । एकस्सेव हि अत्तभावस्स तप्पच्चया विनासो होति, न अपायेसु अपरिच्छिन्नदुक्खानुभवनं । मातुगामेन पन आलापसल्लापे सति विस्सासो होति, विस्सासे सति ओतारो होति, ओतिण्णचित्तो सीलब्यसनं पत्वा अपायपूरको होति; तस्मा अनालापोति आह । वुत्तम्पि चेतं -
“सल्लपे असिहत्थेन, पिसाचेनापि सल्लपे । आसीविसम्पि आसीदे, येन दट्ठो न जीवति । न त्वेव एको एकाय, मातुगामेन सल्लपे''ति ।। (अ० नि० २.५.५५)
आलपन्तेन पनाति सचे मातगामो दिवसं वा पुच्छति, सीलं वा याचति, धम्मं वा सोतुकामो होति, पऽहं वा पुच्छति, तथारूपं वा पनस्स पब्बजितेहि कत्तब्बकम्मं होति, एवरूपे काले अनालपन्तं “मूगो अयं, बधिरो अयं, भुत्वाव बद्धमुखो निसीदती"ति वदति, तस्मा अवस्सं आलपितब्बं होति । एवं आलपन्तेन पन कथं पटिपज्जितब्बन्ति पुच्छति । अथ भगवा - “एथ तुम्हे, भिक्खवे, मातुमत्तीसु मातुचित्तं उपट्ठपेथ, भगिनिमत्तीसु भगिनिचित्तं उपट्ठपेथ, धीतुमत्तीसु धीतुचित्तं उपट्ठपेथा'"ति (सं० नि० २.४.१२७) इमं ओवादं सन्धाय सति, आनन्द, उपट्ठपेतब्बाति आह ।
२०४. अब्यावटाति अतन्तिबद्धा निरुस्सुक्का होथ | सारत्थे घटथाति उत्तमत्थे अरहत्ते घटेथ । अनुयुञ्जथाति तदधिगमाय अनुयोगं करोथ । अप्पमत्ताति तत्थ अविप्पमुट्ठसती । वीरियातापयोगेन आतापिनो। काये च जीविते च निरपेक्खताय पहितत्ता पेसितचित्ता विहरथ ।
156
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org