________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.८-८)
भगवायेव पाणातिपाता पटिविरतो, भिक्खुसङ्घोपि पटिविरतो, देसना पन आदितो पट्टाय एवं आगता, अत्थं पन दीपेन्तेन भिक्खुसङ्घवसेनापि दीपेतुं वट्टति ।
निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति अत्थो । एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहेठनभावतो सत्थन्ति वेदितब् | यं पन भिक्खू कत्तरदण्डं वा दन्तकहूँ वा वासिं पिप्फलिकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय । तस्मा निहितदण्डो निहितसत्थो त्वेव सङ्ख्यं गच्छति ।
लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो। दयापनोति दयं मेत्तचित्ततं आपन्नो। सब्बपाणभूतहितानुकम्पीति; सब्बे पाणभूते हितेन अनुकम्पको । ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो । विहरतीति इरियति यति यापेति पालेति । इति वा हि, भिक्खवेति एवं वा भिक्खवे । वा सद्दो उपरि “अदिन्नादानं पहाया"तिआदीनि अपेक्खित्वा विकप्पत्थो वुत्तो, एवं सब्बत्थ पुरिमं वा पच्छिमं वा अपेक्खित्वा विकप्पभावो वेदितब्बो।
अयं पनेत्थ सङ्केपो- भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो एवं वदेय्य - “समणो गोतमो पाणं न हनति, न घातेति, न तत्थ समनुञो होति, विरतो इमस्मा दुस्सील्या; अहो, वत रे बुद्धगुणा महन्ता''ति, इति महन्तं उस्साहं कत्वा वण्णं वत्तुकामोपि अप्पमत्तकं ओरमत्तकं आचारसीलमत्तकमेव वक्खति । उपरि असाधारणभावं निस्साय वण्णं वत्तुं न सक्खिस्सति। न केवलञ्च पुथुज्जनोव सोतापन्नसकदागामिअनागामिअरहन्तोपि पच्चेकबुद्धापि न सक्कोन्तियेव; तथागतोयेव पन सक्कोति, तं वो उपरि वक्खामीति, अयमेत्थ साधिप्पाया अत्थवण्णना। इतो परं पन अपुब्बपदमेव वण्णयिस्साम ।।
अदिनादानं पहायाति एत्थ अदिन्नस्स आदानं अदिन्नादानं, परसंहरणं, थेय्यं, चोरिकाति वुत्तं होति । तत्थ अदिनन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति । तस्मिं परपरिग्गहिते परपरिग्गहितसञिनो, तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं । तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्ज, कस्मा ? वत्थुपणीतताय । वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं
66
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org