________________
५८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
यहि सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि । इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं ।
उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं ।
सत्तपदवीतिहारी, सत्तबोज्झङ्गरतनपटिलाभस्स ।
“सुवण्णदण्डा सब्बतित्थियनिम्मद्दनस्स ।
वीतिपतन्ति
चामरा"ति, एत्थ
Jain Education International
“मुहुत्तजातोव गवम्पती यथा,
समेहि पादेहि फुसी वसुन्धरं । सो विक्कमी सत्त पदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू ।।
गन्त्वान सो सत्त पदानि गोतमो,
दिसा विलोकेसि समा समन्ततो । अट्ठङ्गुपेतं गिरमब्भुदीरयि,
सीहो यथा पब्बतमुद्धनिट्ठितो 'ति । ।
सेतच्छत्तधारणं, अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स ।
सत्तमपदूपरि ठत्वा सब्बदिसानुविलोकनं, सब्बञ्जतानावरणञाणपटिलाभस्स ।
आसभिवाचाभासनं अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं ।
तथा अयं भगवापि गतो, तञ्चस्स गमनं तथं अहोसि, अवितथं, तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन ।
तेनाहु पोराणा -
58
(१.७-७)
चा
For Private & Personal Use Only
पन
www.jainelibrary.org